4.21.Aयत-चित्त-आत्मा
4.21.B-
4.21.Cयत-चित्त-आत्मन्{पुं}{1;एक}
4.21.Dयत-चित्त-आत्मन्{पुं}{1;एक}
4.21.E<यत-<चित्त-आत्मा>Di>Bs3
4.21.Fचित्तम् च आत्मा च = चित्तात्मनौ, यतौ चित्तात्मनौ येन सः = यतचित्तात्मा
4.21.Gविशेषणम् 3
4.21.H-
4.21.Iजिसका_अन्तःकरण_और_इन्द्रियों_के_सहित_शरीर_जीता_हुआ_है
4.21.Jcontrolled_mind_and_intelligence
त्यक्त-सर्व-परिग्रहः
त्यक्तसर्वपरिग्रहः
त्यक्त-सर्व-परिग्रह{पुं}{1;एक}
त्यक्त-सर्व-परिग्रह{पुं}{1;एक}
<त्यक्त-<सर्व-परिग्रहः>K1>Bs3
सर्वे च ते परिग्रहाश्च = सर्वपरिग्रहाः, त्यक्ताः सर्वपरिग्रहाः येन सः = त्यक्तसर्वपरिग्रहः
विशेषणम् 3
-
जिसने_समस्त_भोगों_की_सामग्री_का_परित्याग_कर_दिया_है
giving_up_all_sense_of_proprietorship_over_all_possessions
-
-
GLGLLGLG
निर्-आशीः
निराशीर्यतचित्तात्मा
निर्-{अव्य}-आशि{स्त्री}{2;बहु}/आशी{स्त्री}{2;बहु}/आशिस्{स्त्री}{1;एक}
निर्-आशिस्{स्त्री}{1;एक}
<निर्-आशीः>Bvp
निर्गता आशीः यस्मात् = निराशीः
कर्ता 10
-
आशारहित_पुरुष
without_desire_for_the_result
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
LGGLLGGG
केवलम्
केवलं
केवल{पुं}{2;एक}/केवल{नपुं}{1;एक}/केवल{नपुं}{2;एक}
केवल{नपुं}{2;एक}
-
-
विशेषणम् 5
-
केवल
only
-
-
GLG
शारीरम्
शारीरं
शारीर{पुं}{2;एक}/शारीर{नपुं}{1;एक}/शारीर{नपुं}{2;एक}
शारीर{नपुं}{2;एक}
-
-
विशेषणम् 6
-
शरीर-सम्बन्धी
in_keeping_body_and_soul_together
शरीरस्य इदं शारीरम्
-
GGG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 7
-
कर्म
work
-
-
GL
कुर्वन्
कुर्वन्नाप्नोति
कुर्वत्{पुं}{1;एक}/कुर्वत्{पुं}{1;एक}
कृ{कृत्_प्रत्ययः:शतृ;डुकृञ्;तनादिः;पुं}{1;एक}
-
-
समानकालः 10
-
करता_हुआ
doing_so
-
ङमुडागम-सन्धिः (ङमो ह्रस्वादचि ङमुण्नित्यम् (8।3।32))
GGGGL
किल्बिषम्
किल्बिषम्
किल्बिष{नपुं}{1;एक}/किल्बिष{नपुं}{2;एक}
किल्बिष{नपुं}{2;एक}
-
-
कर्म 10
-
पाप_को
sinful_reactions
-
-
GLL
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
नहीं
never
-
-
L
आप्नोति
-
आप्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
आप्{कर्तरि;लट्;प्र;एक;परस्मैपदी;आपॢँ;स्वादिः}
-
-
-
-
प्राप्त_होता
does_acquire