4.7.Aभारत
4.7.Bभारत
4.7.Cभारत{नपुं}{8;एक}/भारत{पुं}{8;एक}
4.7.Dभारत{पुं}{8;एक}
4.7.E-
4.7.F-
4.7.Gसम्बोध्यः 9
4.7.H-
4.7.Iहे_भारत
4.7.JO_descendant_of_Bharata
4.7.K-
4.7.L-
4.7.MGLL
यदा
यदा
यदा{अव्य}
यदा{अव्य}
-
-
वीप्सा 3
-
जब
whenever
-
-
LG
यदा
यदा
यदा{अव्य}
यदा{अव्य}
-
-
अधिकरणम् 9
-
जब
wherever
-
-
LG
धर्मस्य
धर्मस्य
धर्म{पुं}{6;एक}
धर्म{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
धर्म_की
of_religion
-
-
GGL
ग्लानिः
ग्लानिर्भवति
ग्लानि{स्त्री}{1;एक}
ग्लानि{स्त्री}{1;एक}
-
-
समुच्चितम् 6
-
हानि
discrepancies
-
रेफ-सन्धिः (ससजुषो रुः (8।2।66))
GGLLL
(च)
-
(च{अव्य})
(च){अव्य}
-
-
कर्ता 9
-
(और)
and
अ-धर्मस्य
-
अ-धर्म{पुं}{6;एक}
अधर्म{पुं}{6;एक}
<न-धर्मस्य>Tn
न धर्मः = अधर्मः तस्य अधर्मस्य
षष्ठीसम्बन्धः 8
-
अधर्म_की
of_irreligion
अभ्युत्थानम्
अभ्युत्थानमधर्मस्य
अभ्युत्थान{नपुं}{1;एक}/अभ्युत्थान{नपुं}{2;एक}
अभ्युत्थान{नपुं}{1;एक}
-
-
समुच्चितम् 6
-
वृद्धि
predominance
-
-
GGGGLGGL
भवति
-
भवत्{पुं}{7;एक}/भवती{स्त्री}{8;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
भू{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
होती_है
manifested,_becomes
तदा
तदात्मानं
तदा{अव्य}
तदा{अव्य}
-
-
अधिकरणम् 14
-
तब
at_that_time
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
LGGG
हि
हि
हि{अव्य}
हि{अव्य}
-
-
सम्बन्धः 10
-
ही
certainly
-
-
L
अहम्
-
अस्मद्{1;एक}
अस्मद्{1;एक}
-
-
कर्ता 14
-
मैं
I
आत्मानम्
-
आत्मन्{पुं}{2;एक}
आत्मन्{पुं}{2;एक}
-
-
कर्म 14
-
स्वयं_की
self
सृजामि
सृजाम्यहम्
सृज्2{कर्तरि;लट्;उ;एक;परस्मैपदी;सृजँ;तुदादिः}
सृज्{कर्तरि;लट्;उ;एक;परस्मैपदी;सृजँ;तुदादिः}
-
-
-
-
रचना_करता_हूँ
manifest
-
यण्-सन्धिः (इको यणचि (6।1।77))
LGLL