4.2.Aपरन्तप
4.2.Bपरन्तप
4.2.Cपरन्तप{पुं}{8;एक}/परन्तप{नपुं}{8;एक}
4.2.Dपरन्तप{पुं}{8;एक}
4.2.E-
4.2.F-
4.2.Gसम्बोध्यः 7
4.2.H-
4.2.Iहे_परन्तप_अर्जुन
4.2.JO_Arjuna,_subduer_of_the_enemies
4.2.Kपरान् शत्रून् तपतीति परन्तपः
4.2.L-
4.2.MLGLL
एवम्
एवं
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 3
-
इस_प्रकार
thus
-
-
GG
परम्परा-प्राप्तम्
परम्पराप्राप्तमिमं
परम्परा-प्राप्त{पुं}{2;एक}/प्राप्त{नपुं}{1;एक}/प्राप्त{नपुं}{2;एक}
परम्परा-प्र_आप्{कृत्_प्रत्ययः:क्त;प्र_आपॢँ;स्वादिः;पुं}{2;एक}
<परम्परा-प्राप्तम्>T3
परम्परया प्राप्तम् = परम्पराप्राप्तम्
विशेषणम् 5
-
परम्परा_से_प्राप्त
received_from_disciplic_succession
-
-
LGLGGGGG
इमम्
-
इदम्{पुं}{2;एक}
इदम्{पुं}{2;एक}
-
-
विशेषणम् 5
-
इस
this_science
(योगम्)
-
(योग{पुं}{2;एक})
(योग){पुं}{2;एक}
-
-
कर्म 7
-
(योग_को)
yoga
राज-ऋषयः
राजर्षयो
राजन्-ऋषि{पुं}{1;बहु}/ऋषि{पुं}{8;बहु}
राजन्-ऋषि{पुं}{1;बहु}
<राज-ऋषयः>K1
राजानः च ते ऋषयः च = राजर्षयः
कर्ता 7
-
राजर्षियों_ने
the_saintly_kings
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GGLG
विदुः
विदुः
विदु{पुं}{1;एक}/विदुस्{नपुं}{1;एक}/विदुस्{नपुं}{2;एक}/विदुस्{नपुं}{8;एक}/विद्1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लट्;प्र;बहु;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जाना
understood
-
-
LG
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 9
-
वह
that_knowledge
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
योगः
योगो
योग{पुं}{1;एक}
योग{पुं}{1;एक}
-
-
कर्ता 13
-
योग
the_science_of_one's_relationship_with_the_Supreme
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GG
महता
महता
महत्{पुं}{3;एक}/महत्{नपुं}{3;एक}/महता{स्त्री}{1;एक}/महता{स्त्री}{1;एक}
महत्{पुं}{3;एक}
-
-
विशेषणम् 11
-
बहुत
by_great
-
-
LLG
कालेन
कालेनेह
काल{पुं}{3;एक}/काल{नपुं}{3;एक}
काल{पुं}{3;एक}
-
-
करणम् 13
-
काल_से
in_the_course_of_time
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GGGL
इह
-
इह{अव्य}
इह{अव्य}
-
-
अधिकरणम् 13
-
यहाँ_(इस_पृथ्वी_लोक_में)
in_this_world
नष्टः
नष्टः
नष्ट{पुं}{1;एक}
नश्{कृत्_प्रत्ययः:क्त;णशँ;दिवादिः;पुं}{1;एक}
-
-
-
-
लुप्तप्राय_हो_गया
scattered
-
-
GG