यज्ञ-शिष्ट-अमृत-भुजः |
यज्ञशिष्टामृतभुजो |
यज्ञ-शिष्ट-अमृत-भुज{पुं}{1;एक} |
यज्ञ-शिष्ट-अमृत-भुज{पुं}{1;एक} |
<<<यज्ञ-शिष्ट>T6-अमृत>K1-भुजः>U |
यज्ञस्य शिष्टः = यज्ञशिष्टः, यज्ञशिष्टम् तत् अमृतम् च = यज्ञशिष्टामृतम्, यज्ञशिष्टामृतं भुञ्जते = यज्ञशिष्टामृतभुजः |
कर्ता 5 |
- |
यज्ञ_से_बचे_हुए_अमृत_का_अनुभव_करनेवाले_(योगीजन) |
those_who_have_tasted_such_nectar_as_a_result_of_sacrifices |
- |
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87)) |
GLGGLLLG |