4.30.Aकुरु-सत्तम
4.30.Bकुरुसत्तम
4.30.Cकुरुसत्तम{पुं}{8;एक}
4.30.Dकुरुसत्तम{पुं}{8;एक}
4.30.E<कुरु-सत्तम>T7
4.30.Fकुरुषु सत्तमः = कुरुसत्तमः
4.30.Gसम्बोध्यः 5
4.30.H-
4.30.Iहे_कुरुश्रेष्ठ_अर्जुन
4.30.JO_best_amongst_the_Kurus
4.30.K-
4.30.L-
4.30.MLLGGL
यज्ञ-शिष्ट-अमृत-भुजः
यज्ञशिष्टामृतभुजो
यज्ञ-शिष्ट-अमृत-भुज{पुं}{1;एक}
यज्ञ-शिष्ट-अमृत-भुज{पुं}{1;एक}
<<<यज्ञ-शिष्ट>T6-अमृत>K1-भुजः>U
यज्ञस्य शिष्टः = यज्ञशिष्टः, यज्ञशिष्टम् तत् अमृतम् च = यज्ञशिष्टामृतम्, यज्ञशिष्टामृतं भुञ्जते = यज्ञशिष्टामृतभुजः
कर्ता 5
-
यज्ञ_से_बचे_हुए_अमृत_का_अनुभव_करनेवाले_(योगीजन)
those_who_have_tasted_such_nectar_as_a_result_of_sacrifices
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLGGLLLG
सनातनम्
सनातनम्
सनातन{पुं}{2;एक}
सनातन{पुं}{2;एक}
-
-
विशेषणम् 4
-
सनातन
eternal_atmosphere
-
-
LGLL
ब्रह्म
ब्रह्म
ब्रह्मन्{नपुं}{1;एक}/ब्रह्मन्{नपुं}{2;एक}
ब्रह्मन्{नपुं}{2;एक}
-
-
कर्म 5
-
परब्रह्म_परमात्मा_को
the_supreme
-
-
GL
यान्ति
यान्ति
यात्{नपुं}{1;बहु}/यात्{नपुं}{2;बहु}/यात्{नपुं}{8;बहु}/या1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
या{कर्तरि;लट्;प्र;बहु;परस्मैपदी;या;अदादिः}
-
-
-
-
प्राप्त_होते_हैं
do_apprach
-
-
GL
अ-यज्ञस्य
-
अ-यज्ञ{पुं}{6;एक}
अयज्ञ{पुं}{6;एक}
<न-यज्ञस्य>Bsmn
न विद्यते यज्ञः यस्य सः = अयज्ञः तस्य अयज्ञस्य
षष्ठीसम्बन्धः 8
-
यज्ञ_न_करनेवाले_पुरुष_के_लिये
of_the_foolish
अयम्
-
अय{पुं}{2;एक}/इदम्{पुं}{1;एक}
इदम्{पुं}{1;एक}
-
-
विशेषणम् 8
-
यह
this
लोकः
लोकोऽस्त्ययज्ञस्य
लोक{पुं}{1;एक}
लोक{पुं}{1;एक}
-
-
कर्ता 10
-
मनुष्यलोक
planet
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
GGLGGL
नायं
न{अव्य}
{अव्य}
-
-
सम्बन्धः 10
-
नहीं
never
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GG
अस्ति
-
अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
अस्{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
है
is
अन्यः
-
अन्य{पुं}{1;एक}
अन्य{पुं}{1;एक}
-
-
कर्ता 13
-
परलोक
the_other
कुतः
कुतोऽन्यः
कुतः{अव्य}/कु2{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;कु;अदादिः}
कुतः{अव्य}
-
-
क्रियाविशेषणम् 13
-
कैसे
where
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
LGG
(भवति)
-
(भवत्{पुं}{7;एक}/भू1{कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः})
(भू){कर्तरि;लट्;प्र;एक;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(है)
is