Numbers
Borders
shloka order
4.9.A
अर्जुन
4.9.B
-
4.9.C
अर्जुन{पुं}{8;एक}
4.9.D
अर्जुन
{पुं}{8;एक}
4.9.E
-
4.9.F
-
4.9.G
सम्बोध्यः 7
4.9.H
-
4.9.I
हे_अर्जुन
4.9.J
O_Arjuna
मे
मे
अस्मद्{6;एक}
अस्मद्
{6;एक}
-
-
षष्ठीसम्बन्धः 7
-
मेरे
of_Mine
-
-
G
जन्म
जन्म
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्
{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
जन्म
birth
-
-
GL
च
च
च{अव्य}
च
{अव्य}
-
-
कर्ता 7
-
और
also
-
-
L
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्
{नपुं}{1;एक}
-
-
समुच्चितम् 4
-
कर्म
work
-
-
GL
दिव्यम्
दिव्यमेवं
दिव्य{पुं}{2;एक}/दिव्य{नपुं}{1;एक}/दिव्य{नपुं}{2;एक}
दिव्य
{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 7
-
दिव्य
transcendental
-
-
GGGG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्)
{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
एवम्
-
एवम्{अव्य}
एवम्
{अव्य}
-
-
क्रियाविशेषणम् 11
-
इस_प्रकार
like_this
यः
यो
यद्{पुं}{1;एक}
यद्
{पुं}{1;एक}
-
-
सम्बन्धः 12
-
जो_(मनुष्य)
anyone_who
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
G
तत्त्वतः
तत्त्वतः
तत्त्वतः{अव्य}
तत्त्वतः
{अव्य}
-
-
हेतुः 11
-
तत्त्व_से
in_reality
-
-
GLG
वेत्ति
वेत्ति
विद्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
विद्
{कर्तरि;लट्;प्र;एक;परस्मैपदी;विदँ;अदादिः}
-
-
प्रतियोगी 9
-
जान_लेता_है
knows
-
-
GL
सः
सोऽर्जुन
तद्{पुं}{1;एक}
तद्
{पुं}{1;एक}
-
-
अनुयोगी 18
-
वह
this
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109))
GLL
देहम्
देहं
देह{पुं}{2;एक}/देह{नपुं}{1;एक}/देह{नपुं}{2;एक}
देह
{नपुं}{2;एक}
-
-
कर्म 14
-
शरीर_को
body
-
-
GG
त्यक्त्वा
त्यक्त्वा
त्यज्1{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
त्यज्
{कृत्_प्रत्ययः:क्त्वा;त्यजँ;भ्वादिः}
-
-
पूर्वकालः 18
-
त्यागकर
leaving_aside
-
-
GG
पुनः
पुनर्जन्म
पुनः{अव्य}
पुनः
{अव्य}
-
-
क्रियाविशेषणम् 18
-
फिर
again
-
-
LGGL
जन्म
-
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्
{नपुं}{2;एक}
-
-
कर्म 18
-
जन्म_को
birth
न
नैति
न{अव्य}
न
{अव्य}
-
-
सम्बन्धः 18
-
नहीं
never
-
वृद्धि-सन्धिः (एत्येधत्यूठ्सु (6।1।89))
GL
एति
-
इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
इ
{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
does_attain
(सः)
-
(तद्{पुं}{1;एक})
(तद्)
{पुं}{1;एक}
-
-
कर्ता 21
-
(वह)
he
माम्
मामेति
अस्मद्{2;एक}
अस्मद्
{2;एक}
-
-
कर्म 21
-
मुझे
unto_Me
-
-
GGL
एति
-
इ1{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
इ
{कर्तरि;लट्;प्र;एक;परस्मैपदी;इण्;अदादिः}
-
-
-
-
प्राप्त_होता_है
does_attain