4.28.Aअपरे
4.28.B-
4.28.Cअपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
4.28.Dअपर{पुं}{1;बहु}
4.28.E-
4.28.F-
4.28.Gकर्ता 3
4.28.H-
4.28.Iकई_पुरुष
4.28.Jothers
द्रव्य-यज्ञाः
द्रव्ययज्ञास्तपोयज्ञा
द्रव्य-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
द्रव्य-यज्ञ{पुं}{1;बहु}
<द्रव्य-यज्ञाः>Bs6
द्रव्येण यज्ञः यस्य = द्रव्ययज्ञः ते द्रव्ययज्ञाः
कर्तृसमानाधिकरणम् 3
-
द्रव्य-सम्बन्धी_यज्ञ_करनेवाले
sacrificing_one's_possessions
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GLGGLGGG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
(अपरे)
-
(अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि})
(अपर){पुं}{1;बहु}
-
-
कर्ता 6
-
(कई_पुरुष)
others
तपः-यज्ञाः
-
तपस्-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
तपस्-यज्ञ{पुं}{1;बहु}
<तपः-यज्ञाः>Bs6
तप एव यज्ञः येषां ते = तपोयज्ञाः
कर्तृसमानाधिकरणम् 6
-
तपस्यारूप_यज्ञ_करनेवाले
sacrifice_in_austerities
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
तथा
-
तथा{अव्य}
तथा{अव्य}
-
-
-
-
तथा
thus
(अपरे)
-
(अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि})
(अपर){पुं}{1;बहु}
-
-
कर्ता 10
-
(कई_पुरुष)
others
योग-यज्ञाः
योगयज्ञास्तथापरे
योग-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
योग-यज्ञ{पुं}{1;बहु}
<योग-यज्ञाः>Bs6
योग एव यज्ञः येषां ते = योगयज्ञाः
कर्तृसमानाधिकरणम् 10
-
योगरूप_यज्ञ_करनेवाले
sacrifice_in_eightfold_mysticism
-
सत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)) / सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GLGGLGLG
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are
-
च{अव्य}
{अव्य}
-
-
-
-
और
also
(अपरे)
-
(अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि})
(अपर){पुं}{1;बहु}
-
-
विशेषणम् 14
-
(कई_पुरुष)
others
संशित-व्रताः
संशितव्रताः
संशित-व्रत{पुं}{1;बहु}/व्रत{पुं}{8;बहु}
संशित-व्रत{पुं}{1;बहु}
<संशित-व्रताः>Bs6
संशितम् व्रतम् यस्य सः = संशितव्रतः ते संशितव्रताः
विशेषणम् 14
-
अहिंसादि_तीक्ष्ण_व्रतों_से_युक्त
taken_to_strict_vows
-
-
GLGLG
यतयः
यतयः
यति{पुं}{1;बहु}/यति{पुं}{8;बहु}/यति{स्त्री}{1;बहु}/यति{स्त्री}{8;बहु}
यति{पुं}{1;बहु}
-
-
कर्ता 16
-
यत्नशील_पुरुष
enlightened
-
-
LLG
स्वाध्याय-ज्ञान-यज्ञाः
स्वाध्यायज्ञानयज्ञाश्च
स्व-अध्याय-ज्ञान-यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
स्व-अध्याय-ज्ञान-यज्ञ{पुं}{1;बहु}
<<स्वाध्याय-ज्ञान>Di-यज्ञाः>Bs6
स्वाध्यायं च ज्ञानम् च = स्वाध्यायज्ञाने, स्वाध्यायज्ञाने यज्ञः यस्य सः = स्वाध्यायज्ञानयज्ञः ते स्वाध्यायज्ञानयज्ञाः
कर्तृसमानाधिकरणम् 16
-
स्वाध्यायरूप_ज्ञानयज्ञ_करनेवाले
sacrifice_in_advancement_of_transcendental_knowledge_(study_of_the_Vedas)
-
सत्व-श्चुत्व-सन्धिः (विसर्जनीयस्य सः (8।3।34)-स्तोः श्चुना श्चुः (8।4।40))
GGGGLGGL
(सन्ति)
-
(सत्{नपुं}{1;बहु}/सत्{नपुं}{2;बहु}/सत्{नपुं}{8;बहु}/सन्ती{स्त्री}{8;एक}/अस्2{कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;बहु;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(हैं)
are