4.31.Aएवम्
4.31.Bएवं
4.31.Cएवम्{अव्य}
4.31.Dएवम्{अव्य}
4.31.E-
4.31.F-
4.31.Gसम्बन्धः 6
4.31.H-
4.31.Iइस_प्रकार
4.31.Jthus
4.31.K-
4.31.L-
4.31.MGG
बहु-विधाः
बहुविधा
बहुविध{पुं}{1;बहु}/बहुविध{पुं}{8;बहु}/बहुविधा{स्त्री}{1;बहु}/बहुविधा{स्त्री}{2;बहु}/बहुविधा{स्त्री}{8;बहु}
बहुविध{पुं}{1;बहु}
<बहु-विधाः>Bs6
बह्वयो विधाः येषां ते = बहुविधाः
विशेषणम् 3
-
बहुत_तरह_के
various_kinds_of
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLLG
यज्ञाः
यज्ञा
यज्ञ{पुं}{1;बहु}/यज्ञ{पुं}{8;बहु}
यज्ञ{पुं}{1;बहु}
-
-
कर्ता 6
-
यज्ञ
sacrifices
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
GG
ब्रह्मणः
ब्रह्मणो
ब्रह्मन्{पुं}{2;बहु}/ब्रह्मन्{पुं}{5;एक}/ब्रह्मन्{पुं}{6;एक}/ब्रह्मन्{नपुं}{5;एक}/ब्रह्मन्{नपुं}{6;एक}
ब्रह्मन्{नपुं}{6;एक}
-
-
षष्ठीसम्बन्धः 5
-
वेद_की
of_the_Vedas
-
रुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
GLG
मुखे
मुखे
मुख{पुं}{7;एक}/मुख{नपुं}{1;द्वि}/मुख{नपुं}{2;द्वि}/मुख{नपुं}{7;एक}/मुख{नपुं}{8;द्वि}
मुख{नपुं}{7;एक}
-
-
अधिकरणम् 6
-
वाणी_में
in_the_face_of
-
-
LG
वितताः
वितता
वितत{पुं}{1;बहु}/वितत{पुं}{8;बहु}/वितता{स्त्री}{1;बहु}/वितता{स्त्री}{2;बहु}/वितता{स्त्री}{8;बहु}
तन्{कृत्_प्रत्ययः:क्त;तनुँ;तनादिः;पुं}{1;बहु}
-
-
-
-
विस्तार_से_कहे_गये_हैं
widespread
-
रुत्व-यत्व-लोप-सन्धिः (ससजुषो रुः (8।2।66)-भोभगोअघो अपूर्वस्य योऽशि (8।3।17)-हलि सर्वेषाम् (8।3।22))
LLG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 11
-
(तुम)
you
तान्
तान्सर्वानेवं
तद्{पुं}{2;बहु}
तद्{पुं}{2;बहु}
-
-
विशेषणम् 9
-
उन
them
-
-
GGGGG
सर्वान्
-
सर्व{पुं}{2;बहु}
सर्व{पुं}{2;बहु}
-
-
कर्म 11
-
सबको
all
कर्म-जान्
कर्मजान्विद्धि
कर्मज{पुं}{2;बहु}
कर्मज{पुं}{2;बहु}
<कर्म-जान्>U
कर्मणा जायन्ते इति = कर्मजाः तान् कर्मजान्
कर्मसमानाधिकरणम् 11
-
मन_इन्द्रिय_और_शरीर_की_क्रिया_द्वारा_सम्पन्न_होनेवाले
born_of_work
-
-
GLGGL
विद्धि
-
विद्1{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
विद्{कर्तरि;लोट्;म;एक;परस्मैपदी;विदँ;अदादिः}
-
-
-
-
जान
should_know
एवम्
-
एवम्{अव्य}
एवम्{अव्य}
-
-
सम्बन्धः 13
-
इस_प्रकार
thus
ज्ञात्वा
ज्ञात्वा
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 15
-
जानकर
knowing
-
-
GG
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 15
-
(तुम)
you
विमोक्ष्यसे
विमोक्ष्यसे
विमोक्ष्यसे
वि_मुच्{कर्तरि;लृट्;म;एक;आत्मनेपदी;वि_मुचॢँ;तुदादिः}
-
-
-
-
मुक्त_हो_जाओगे
be_liberated
-
-
GGLG