4.26.Aअन्ये
4.26.B-
4.26.Cअन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
4.26.Dअन्य{पुं}{1;बहु}
4.26.E-
4.26.F-
4.26.Gकर्ता 5
4.26.H-
4.26.Iअन्य_(योगीजन)
4.26.Jothers
श्रोत्र-आदीनि
श्रोत्रादीनीन्द्रियाण्यन्ये
श्रोत्र-आदि{नपुं}{1;बहु}/आदि{नपुं}{2;बहु}/आदि{नपुं}{8;बहु}
श्रोत्र-आदिन्{नपुं}{2;बहु}
<श्रोत्र-आदीनि>Bs6
श्रोत्रम् आदि यस्य तत् = श्रोत्रादि तानि श्रोत्रादीनि
विशेषणम् 3
-
श्रोत्र_आदि
hearing_process
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77))
GLGGLGGG
इन्द्रियाणि
-
इन्द्रिय{नपुं}{1;बहु}/इन्द्रिय{नपुं}{2;बहु}/इन्द्रिय{नपुं}{8;बहु}
इन्द्रिय{नपुं}{1;बहु}
-
-
कर्म 5
-
समस्त_इन्द्रियों_को
senses
संयम-अग्निषु
संयमाग्निषु
संयम-अग्नि{पुं}{7;बहु}
संयम-अग्नि{पुं}{7;बहु}
<संयम-अग्निषु>K6
संयमा एव अग्नयः = संयमाग्नयः तेषु संयमाग्निषु
अधिकरणम् 5
-
संयमरूप_आग्नियों_में
in_the_fire_of_restraint
-
-
GGGLL
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
offers
-
-
GLL
अन्ये
अन्य
अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्य{नपुं}{7;एक}/अन्य{पुं}{1;बहु}/अन्य{नपुं}{1;द्वि}/अन्य{नपुं}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्या{स्त्री}{1;द्वि}/अन्या{स्त्री}{2;द्वि}/अन्1{भावे;लट्;उ;एक;आत्मनेपदी;अनँ;अदादिः}
अन्य{पुं}{1;बहु}
-
-
कर्ता 10
-
दूसरे_(योगीलोग)
others
-
यान्तवान्त-लोप-सन्धिः (एचोऽयवायावः (6।1।78)-लोपः शाकल्यस्य (8।3।19))
शब्द-आदीन्
शब्दादीन्विषयानन्य
शब्द-आदि{पुं}{2;बहु}
शब्द-आदि{पुं}{2;बहु}
<शब्द-आदीन्>Bs6
शब्दः आदिः यस्य = शब्दादिः तान् शब्दादीन्
विशेषणम् 8
-
शब्दादि
sound_vibration,_etc
-
-
GGGLLGGL
विषयान्
-
विषय{पुं}{2;बहु}
विषय{पुं}{2;बहु}
-
-
कर्म 10
-
समस्त_विषयों_को
objects_of_sense_gratification
इन्द्रिय-अग्निषु
इन्द्रियाग्निषु
इन्द्रिय-अग्नि{पुं}{7;बहु}
इन्द्रिय-अग्नि{पुं}{7;बहु}
<इन्द्रिय-अग्निषु>K6
इन्द्रियाणि एव अग्नयः = इन्द्रियाग्नयः तेषु इन्द्रियाग्निषु
अधिकरणम् 10
-
इन्द्रियरूप_अग्नियों_में
in_the_fire_of_sense_organs
-
-
GLGLL
जुह्वति
जुह्वति
जुह्वत्{पुं}{7;एक}/जुह्वत्{नपुं}{7;एक}/हु1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
sacrifice
-
-
GLL