श्रोत्र-आदीनि |
श्रोत्रादीनीन्द्रियाण्यन्ये |
श्रोत्र-आदि{नपुं}{1;बहु}/आदि{नपुं}{2;बहु}/आदि{नपुं}{8;बहु} |
श्रोत्र-आदिन्{नपुं}{2;बहु} |
<श्रोत्र-आदीनि>Bs6 |
श्रोत्रम् आदि यस्य तत् = श्रोत्रादि तानि श्रोत्रादीनि |
विशेषणम् 3 |
- |
श्रोत्र_आदि |
hearing_process |
- |
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101)) / यण्-सन्धिः (इको यणचि (6।1।77)) |
GLGGLGGG |