4.25.Aअ-परे
4.25.B-
4.25.Cअपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
4.25.Dअपर{पुं}{1;बहु}
4.25.E<न-परे>Tn
4.25.Fन परः = अपरः ते अपरे
4.25.Gविशेषणम् 2
4.25.H-
4.25.Iदूसरे
4.25.Jsome
योगिनः
योगिनः
योगिन्{पुं}{1;बहु}/योगिन्{पुं}{2;बहु}/योगिन्{पुं}{5;एक}/योगिन्{पुं}{6;एक}/योगिन्{पुं}{8;बहु}
योगिन्{पुं}{1;बहु}
-
-
कर्ता 6
-
योगीजन
the_mystics
योगः एषां अस्तीति
-
GLG
दैवम्
दैवमेवापरे
दैव{पुं}{2;एक}/दैव{नपुं}{1;एक}/दैव{नपुं}{2;एक}
दैव{पुं}{2;एक}
-
-
विशेषणम् 4
-
देवताओं_के_पूजनरूप
in_worshiping_the_demigods
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGGLLG
यज्ञम्
यज्ञं
यज्ञ{पुं}{2;एक}
यज्ञ{पुं}{2;एक}
-
-
कर्म 6
-
यज्ञ_का
sacrifices
-
-
GG
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 4
-
ही
like_this
पर्युपासते
पर्युपासते
पर्युपासते
परि_उप_आस्{कर्तरि;लट्;प्र;बहु;आत्मनेपदी;परि_उप_आसँ;अदादिः}
-
-
-
-
भलीभाँति_अनुष्ठान_किया_करते_हैं
worship_perfectly
-
-
GLGLG
अ-परे
-
अपर{पुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपर{नपुं}{7;एक}/अपर{नपुं}{1;द्वि}/अपर{नपुं}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}/अपरा{स्त्री}{1;द्वि}/अपरा{स्त्री}{2;द्वि}
अपर{पुं}{1;बहु}
<न-परे>Tn
न परः = अपरः ते अपरे
कर्ता 12
-
अन्य_(योगीजन)
others
ब्रह्म-अग्नौ
ब्रह्माग्नावपरे
ब्रह्मा-अग्नि{पुं}{7;एक}
ब्रह्मन्-अग्नि{पुं}{7;एक}
<ब्रह्म-अग्नौ>K1
ब्रह्म च तत् अग्निः च सः = ब्रह्माग्निः तस्मिन् ब्रह्माग्नौ
अधिकरणम् 12
-
परब्रह्म_परमात्मारूप_अग्नि_में_(अभेददर्शनरूप)
in_the_fire_of_the_Absolute_Truth
-
यान्तवान्त-सन्धिः (एचोऽयवायावः (6।1।78))
GGGLLG
यज्ञेन
यज्ञेनैवोपजुह्वति
यज्ञ{पुं}{3;एक}
यज्ञ{पुं}{3;एक}
-
-
करणम् 12
-
यज्ञ_के_द्वारा
by_sacrifice
-
वृद्धि-सन्धिः (वृद्धिरेचि (6।1।88)) / गुण-सन्धिः (आद्गुणः (6।1।87))
GGGGLGLL
एव
-
एव{अव्य}
एव{अव्य}
-
-
सम्बन्धः 9
-
ही
thus
यज्ञम्
यज्ञं
यज्ञ{पुं}{2;एक}
यज्ञ{पुं}{2;एक}
-
-
कर्म 12
-
आत्मरूप_यज्ञ_का
sacrifice
-
-
GG
उपजुह्वति
-
उपजुह्वति
उप_हु{कर्तरि;लट्;प्र;बहु;परस्मैपदी;उप_हु;जुहोत्यादिः}
-
-
-
-
हवन_किया_करते_हैं
worship