4.18.Aयः
4.18.Bयः
4.18.Cयद्{पुं}{1;एक}
4.18.Dयद्{पुं}{1;एक}
4.18.E-
4.18.F-
4.18.Gकर्ता 4
4.18.H-
4.18.Iजो_(मनुष्य)
4.18.Jone_who
4.18.K-
4.18.L-
4.18.MG
कर्मणि
कर्मण्यकर्म
कर्मन्{नपुं}{7;एक}
कर्मन्{नपुं}{7;एक}
-
-
अधिकरणम् 4
-
कर्म_में
in_action
-
यण्-सन्धिः (इको यणचि (6।1।77))
GGLGL
अ-कर्म
-
अ-कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
-कर्मन्{नपुं}{2;एक}
<न-कर्म>Tn
न कर्म = अकर्म
कर्म 4
-
अकर्म
inaction
पश्येत्
पश्येदकर्मणि
दृश्1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
दृश्{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
देखता_है
observes
-
जश्त्व-सन्धिः (झलां जशोऽन्ते (8।2।39))
GGLGLL
च{अव्य}
{अव्य}
-
-
-
-
और
also
-
-
L
यः
यः
यद्{पुं}{1;एक}
यद्{पुं}{1;एक}
-
-
कर्ता 9
-
जो
one_who
-
-
G
अ-कर्मणि
-
अ-कर्मन्{नपुं}{7;एक}
-कर्मन्{नपुं}{7;एक}
<न-कर्मणि>Tn
न कर्म = अकर्म तस्मिन् अकर्मणि
अधिकरणम् 9
-
अकर्म_में
in_inaction
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 9
-
कर्म
fruitive_action
-
-
GL
(पश्येत्)
-
(दृश्1{कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः})
(दृश्){कर्तरि;विधिलिङ्;प्र;एक;परस्मैपदी;दृशिँर्;भ्वादिः}
-
-
-
-
(देखता_है)
observes
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
कर्ता 13
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
मनुष्येषु
-
मनुष्य{पुं}{7;बहु}
मनुष्य{पुं}{7;बहु}
-
-
निर्धारणम् 10
-
मनुष्यों_में
in_human_society
बुद्धिमान्
बुद्धिमान्मनुष्येषु
बुद्धिमत्{पुं}{1;एक}
बुद्धिमत्{पुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 13
-
बुद्धिमान्
intelligent
बुद्धिः अस्यास्तीति
-
GGGLGGL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
सः
तद्{पुं}{1;एक}
तद्{पुं}{1;एक}
-
-
विशेषणम् 15
-
वह
he
-
विसर्गलोप-सन्धिः (एतत्तदोः सुलोपोऽकोरनञ्समासे हलि (6।1।132))
L
युक्तः
युक्तः
युक्त{पुं}{1;एक}
युज्{कृत्_प्रत्ययः:क्त;युजिँर्;रुधादिः;पुं}{1;एक}
-
-
कर्ता 17
-
योगी
in_the_transcendental_position
-
-
GG
कृत्स्न-कर्म-कृत्
कृत्स्नकर्मकृत्
कृत्स्न-कर्मन्-कृत्{पुं}{1;एक}/कृत्{पुं}{8;एक}
कृत्स्न-कर्मन्-कृत्{पुं}{1;एक}
<<कृत्स्न-कर्म>K1-कृत्>U
कृत्स्नम् तत् कर्म च = कृत्स्नकर्म, कृत्स्नकर्म करोति = कृत्स्नकर्मकृत्
कर्तृसमानाधिकरणम् 17
-
समस्त_कर्मों_को_करनेवाला
although_engaged_in_all_activities
-
-
GLGLL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is