4.38.Aसंयत-इन्द्रियः
4.38.Bसंयतेन्द्रियः
4.38.Cसंयत-इन्द्रिय{पुं}{1;एक}
4.38.Dसंयत-इन्द्रिय{पुं}{1;एक}
4.38.E<संयत-इन्द्रियः>Bs6
4.38.Fसंयतम् इन्द्रियम् यस्य सः = संयतेन्द्रियः
4.38.Gविशेषणम् 3
4.38.H-
4.38.Iजितेन्द्रिय
4.38.Jcontrolled_senses
4.38.K-
4.38.L-
4.38.MGLGLG
तत्-परः
तत्परः
तत्पर{पुं}{1;एक}
तत्पर{पुं}{1;एक}
<तत्-परः>Bs6
तत् परं यस्य सः = तत्परः
विशेषणम् 3
-
साधानपरायण
very_much_attached_to_it
-
-
GLG
श्रद्धावान्
श्रद्धावाँल्लभते
श्रद्धावत्{पुं}{1;एक}
श्रद्धावत्{पुं}{1;एक}
-
-
कर्ता 5
-
श्रद्धावान्_मनुष्य
a_faithful_man
श्रद्धा अस्यास्तीति
परसवर्ण-सन्धिः (तोर्लि (8।4।60))
GGG
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 5
-
ज्ञान_को
knowledge
-
-
GG
लभते
-
लभ्1{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
लभ्{कर्तरि;लट्;प्र;एक;आत्मनेपदी;डुलभँष्;भ्वादिः}
-
-
-
-
प्राप्त_होता_है
achieves
ज्ञानम्
ज्ञानं
ज्ञान{नपुं}{1;एक}/ज्ञान{नपुं}{2;एक}
ज्ञान{नपुं}{2;एक}
-
-
कर्म 7
-
ज्ञान_को
knowledge
-
-
GG
लब्ध्वा
लब्ध्वा
लभ्1{कृत्_प्रत्ययः:क्त्वा;डुलभँष्;भ्वादिः}
लभ्{कृत्_प्रत्ययः:क्त्वा;डुलभँष्;भ्वादिः}
-
-
पूर्वकालः 11
-
प्राप्त_होकर
having_achieved
-
-
GG
अचिरेण
-
अचिरेण{अव्य}/अचिर{नपुं}{3;एक}
अचिर{नपुं}{3;एक}
-
-
क्रियाविशेषणम् 11
-
बिना_विलम्ब_के_तत्काल_ही_(भगवत्प्राप्तिरूप)
very_soon
पराम्
परां
परा{स्त्री}{2;एक}/परा{स्त्री}{2;एक}
परा{स्त्री}{2;एक}
-
-
विशेषणम् 10
-
परम
transcendental
-
-
LG
शान्तिम्
शान्तिमचिरेणाधिगच्छति
शान्ति{स्त्री}{2;एक}
शान्ति{स्त्री}{2;एक}
-
-
कर्म 11
-
शान्ति_को
peace
-
सवर्णदीर्घ-सन्धिः (अकः सवर्णे दीर्घः (6।1।101))
GGLLGGLGLL
अधिगच्छति
-
अधि_गम्1{कर्तरि;लट्;प्र;एक;परस्मैपदी;गमॢँ;भ्वादिः}
अधि_गम्{कर्तरि;लट्;प्र;एक;परस्मैपदी;अधि_गमॢँ;भ्वादिः}
-
-
-
-
प्राप्त_हो_जाता_है
attains