4.4.Aभवतः
4.4.Bभवतो
4.4.Cभवत्{पुं}{2;बहु}/भवत्{पुं}{5;एक}/भवत्{पुं}{6;एक}/भू1{कर्तरि;लट्;प्र;द्वि;परस्मैपदी;भू;भ्वादिः}
4.4.Dभवत्{पुं}{6;एक}
4.4.E-
4.4.F-
4.4.Gषष्ठीसम्बन्धः 2
4.4.H-
4.4.Iआपका
4.4.Jyour
4.4.K-
4.4.Lरुत्व-उत्व-गुण-सन्धिः (ससजुषो रुः (8।2।66)-हशि च (6।1।114)-आद्गुणः (6।1।87))
4.4.MLLG
जन्म
जन्म
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्{नपुं}{1;एक}
-
-
कर्ता 4
-
जन्म
birth
-
-
GL
अ-परम्
अपरं
अ-पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
अपर{नपुं}{1;एक}
<न-परम्>Tn
न परम् = अपरम्
कर्तृसमानाधिकरणम् 4
-
अभी_हाल_का
junior
-
-
LLG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
विवस्वतः
विवस्वतः
विवस्वत्{पुं}{2;बहु}/विवस्वत्{पुं}{5;एक}/विवस्वत्{पुं}{6;एक}
विवस्वत्{पुं}{6;एक}
-
-
षष्ठीसम्बन्धः 6
-
सूर्य_का
of_the_sun-god
-
-
LGLG
जन्म
जन्म
जन्म{नपुं}{8;एक}/जन्मन्{नपुं}{1;एक}/जन्मन्{नपुं}{2;एक}
जन्मन्{नपुं}{1;एक}
-
-
कर्ता 8
-
जन्म
birth
-
-
GL
परम्
परं
परम्{अव्य}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}/पर{पुं}{2;एक}/पर{नपुं}{1;एक}/पर{नपुं}{2;एक}
पर{नपुं}{1;एक}
-
-
कर्तृसमानाधिकरणम् 8
-
प्राचीन
superior
-
-
LG
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
इति
-
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 8
-
इस_बात_को
thus
कथम्
कथमेतद्विजानीयां
कथम्{अव्य}
कथम्{अव्य}
-
-
क्रियाविशेषणम् 12
-
कैसे
how
-
-
LGGGLGGG
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 12
-
(मैं)
I
विजानीयाम्
-
वि_ज्ञा2{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;ज्ञा;क्र्यादिः}
वि_ज्ञा{कर्तरि;विधिलिङ्;उ;एक;परस्मैपदी;वि_ज्ञा;क्र्यादिः}
-
-
-
-
समझूँ
shall_understand
त्वम्
त्वमादौ
युष्मद्{1;एक}
युष्मद्{1;एक}
-
-
कर्ता 16
-
आपने
you
-
-
GGG
आदौ
-
आदि{पुं}{7;एक}
आदि{पुं}{7;एक}
-
-
अधिकरणम् 16
-
कल्प_के_आदि_में
in_the_beginning
एतत्
-
एतद्{नपुं}{1;एक}/एतद्{नपुं}{2;एक}
एतद्{नपुं}{2;एक}
-
-
कर्म 16
-
यह_(योग)
this
प्रोक्तवान्
प्रोक्तवानिति
प्रोक्तवत्{पुं}{1;एक}
प्र_वच्{कृत्_प्रत्ययः:क्तवतु;प्र_वचँ;अदादिः;पुं}{1;एक}
-
-
-
-
कहा_था
instructed
-
-
GLGLL