4.16.Aकर्म
4.16.Bकर्म
4.16.Cकर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
4.16.Dकर्मन्{नपुं}{1;एक}
4.16.E-
4.16.F-
4.16.Gकर्ता 3
4.16.H-
4.16.Iकर्म
4.16.Jaction
4.16.K-
4.16.L-
4.16.MGL
किम्
किं
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
सम्बन्धः 3
-
क्या
what
-
-
G
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
अ-कर्म
-
अ-कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
-कर्मन्{नपुं}{1;एक}
<न-कर्म>Tn
न कर्म = अकर्म
कर्ता 6
-
अकर्म
inaction
किम्
किमकर्मेति
किम्{नपुं}{1;एक}/किम्{नपुं}{2;एक}
किम्{नपुं}{1;एक}
-
-
सम्बन्धः 6
-
क्या
what
-
गुण-सन्धिः (आद्गुणः (6।1।87))
GLGGL
(अस्ति)
-
(अस्2{कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः})
(अस्){कर्तरि;लट्;प्र;एक;परस्मैपदी;असँ;अदादिः}
-
-
-
-
(है)
is
इति
-
इति{अव्य}
इति{अव्य}
-
-
सम्बन्धः 6
-
इस_प्रकार
thus
अत्र
-
अत्र{अव्य}
अत्र{अव्य}
-
-
अधिकरणम् 12
-
यहाँ_(निर्णय_करने_में)
in_this_matter
कवयः
कवयोऽप्यत्र
कवि{पुं}{1;बहु}/कवि{पुं}{8;बहु}
कवि{पुं}{1;बहु}
-
-
कर्ता 12
-
बुद्धिमान्_पुरुष
the_intelligent
-
रुत्व-उत्व-गुण-पूर्वरुप-सन्धिः (ससजुषो रुः (8।2।66)-अतो रोरप्लुतादप्लुते (6।1।113)-आद्गुणः (6।1।87)-एङः पदान्तादति (6।1।109)) / यण्-सन्धिः (इको यणचि (6।1।77))
LLGGL
अपि
-
अपि{अव्य}
अपि{अव्य}
-
-
सम्बन्धः 9
-
भी
also
मोहिताः
मोहिताः
मोहिता{स्त्री}{1;बहु}/मोहिता{स्त्री}{2;बहु}/मोहिता{स्त्री}{8;बहु}/मोहिता{स्त्री}{1;बहु}/मोहिता{स्त्री}{2;बहु}/मोहिता{स्त्री}{8;बहु}
मुह्{कृत्_प्रत्ययः:क्त;मुहँ;दिवादिः;पुं}{1;बहु}
-
-
कर्तृसमानाधिकरणम् 12
-
मोहित
bewildered
-
-
GLG
(भवन्ति)
-
(भू1{कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}/भवन्ती{स्त्री}{8;एक})
(भू){कर्तरि;लट्;प्र;बहु;परस्मैपदी;भू;भ्वादिः}
-
-
-
-
(हो_जाते_हैं)
becomes
तत्
तत्ते
तद्{नपुं}{1;एक}/तद्{नपुं}{2;एक}
तद्{नपुं}{1;एक}
-
-
अनुयोगी 17
-
वह
that
-
चर्त्व-सन्धिः (खरि च (8।4।55))
GG
कर्म
कर्म
कर्मन्{नपुं}{1;एक}/कर्मन्{नपुं}{2;एक}
कर्मन्{नपुं}{2;एक}
-
-
कर्म 17
-
कर्म-तत्त्व
work
-
-
GL
(अहम्)
-
(अस्मद्{1;एक})
(अस्मद्){1;एक}
-
-
कर्ता 17
-
(मैं)
I
ते
-
तद्{पुं}{1;बहु}/तद्{स्त्री}{1;द्वि}/तद्{स्त्री}{2;द्वि}/तद्{नपुं}{1;द्वि}/तद्{नपुं}{2;द्वि}/युष्मद्{4;एक}/युष्मद्{6;एक}
युष्मद्{4;एक}
-
-
सम्प्रदानम् 17
-
तुझे
unto_you
प्रवक्ष्यामि
प्रवक्ष्यामि
प्र_वह्1{कर्तरि;लृट्;उ;एक;उभयपदी;वहँ;भ्वादिः}
प्र_वच्{कर्तरि;लृट्;उ;एक;परस्मैपदी;प्र_वचँ;अदादिः}
-
-
-
-
कहूँगा
shall_explain
-
-
LGGL
यत्
यञ्ज्ञात्वा
यत्{अव्य}/यद्{नपुं}{1;एक}/यद्{नपुं}{2;एक}/यत्{अव्य}
यद्{नपुं}{2;एक}
-
-
सम्बन्धः 13
-
जिसे
which
-
जश्त्व-श्चुत्व-सन्धिः (झलां जशोऽन्ते (8।2।39)-स्तोः श्चुना श्चुः (8।4।40))
GGG
ज्ञात्वा
-
ज्ञा1{कृत्_प्रत्ययः:क्त्वा;ज्ञा;भ्वादिः}/ज्ञा2{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
ज्ञा{कृत्_प्रत्ययः:क्त्वा;ज्ञा;क्र्यादिः}
-
-
पूर्वकालः 22
-
जानकर
knowing
(त्वम्)
-
(युष्मद्{1;एक})
(युष्मद्){1;एक}
-
-
कर्ता 22
-
(तुम)
you
अ-शुभात्
-
अ-शुभ{पुं}{5;एक}/शुभ{नपुं}{5;एक}
अशुभ{पुं}{5;एक}
<न-शुभात्>Tn
न शुभम् = अशुभम् तस्मात् अशुभात्
अपादानम् 22
-
अशुभ_से_अर्थात्_कर्मबन्धन_से
from_ill_fortune
मोक्ष्यसे
मोक्ष्यसेऽशुभात्
मुच्1{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुच्1{कर्मणि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}/मुह्1{भावे;लृट्;म;एक;आत्मनेपदी;मुहँ;दिवादिः}
मुच्{कर्तरि;लृट्;म;एक;आत्मनेपदी;मुचॢँ;तुदादिः}
-
-
प्रतियोगी 18
-
मुक्त_हो_जाओगे
be_liberated
-
पूर्वरूप-सन्धिः (एङः पदान्तादति (6।1।109))
GLGLG