Conjugation tables of ?yakṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
yakṣayāmi
yakṣayāvaḥ
yakṣayāmaḥ
Second
yakṣayasi
yakṣayathaḥ
yakṣayatha
Third
yakṣayati
yakṣayataḥ
yakṣayanti
Middle
Singular
Dual
Plural
First
yakṣaye
yakṣayāvahe
yakṣayāmahe
Second
yakṣayase
yakṣayethe
yakṣayadhve
Third
yakṣayate
yakṣayete
yakṣayante
Passive
Singular
Dual
Plural
First
yakṣye
yakṣyāvahe
yakṣyāmahe
Second
yakṣyase
yakṣyethe
yakṣyadhve
Third
yakṣyate
yakṣyete
yakṣyante
Imperfect
Active
Singular
Dual
Plural
First
ayakṣayam
ayakṣayāva
ayakṣayāma
Second
ayakṣayaḥ
ayakṣayatam
ayakṣayata
Third
ayakṣayat
ayakṣayatām
ayakṣayan
Middle
Singular
Dual
Plural
First
ayakṣaye
ayakṣayāvahi
ayakṣayāmahi
Second
ayakṣayathāḥ
ayakṣayethām
ayakṣayadhvam
Third
ayakṣayata
ayakṣayetām
ayakṣayanta
Passive
Singular
Dual
Plural
First
ayakṣye
ayakṣyāvahi
ayakṣyāmahi
Second
ayakṣyathāḥ
ayakṣyethām
ayakṣyadhvam
Third
ayakṣyata
ayakṣyetām
ayakṣyanta
Optative
Active
Singular
Dual
Plural
First
yakṣayeyam
yakṣayeva
yakṣayema
Second
yakṣayeḥ
yakṣayetam
yakṣayeta
Third
yakṣayet
yakṣayetām
yakṣayeyuḥ
Middle
Singular
Dual
Plural
First
yakṣayeya
yakṣayevahi
yakṣayemahi
Second
yakṣayethāḥ
yakṣayeyāthām
yakṣayedhvam
Third
yakṣayeta
yakṣayeyātām
yakṣayeran
Passive
Singular
Dual
Plural
First
yakṣyeya
yakṣyevahi
yakṣyemahi
Second
yakṣyethāḥ
yakṣyeyāthām
yakṣyedhvam
Third
yakṣyeta
yakṣyeyātām
yakṣyeran
Imperative
Active
Singular
Dual
Plural
First
yakṣayāṇi
yakṣayāva
yakṣayāma
Second
yakṣaya
yakṣayatam
yakṣayata
Third
yakṣayatu
yakṣayatām
yakṣayantu
Middle
Singular
Dual
Plural
First
yakṣayai
yakṣayāvahai
yakṣayāmahai
Second
yakṣayasva
yakṣayethām
yakṣayadhvam
Third
yakṣayatām
yakṣayetām
yakṣayantām
Passive
Singular
Dual
Plural
First
yakṣyai
yakṣyāvahai
yakṣyāmahai
Second
yakṣyasva
yakṣyethām
yakṣyadhvam
Third
yakṣyatām
yakṣyetām
yakṣyantām
Future
Active
Singular
Dual
Plural
First
yakṣayiṣyāmi
yakṣayiṣyāvaḥ
yakṣayiṣyāmaḥ
Second
yakṣayiṣyasi
yakṣayiṣyathaḥ
yakṣayiṣyatha
Third
yakṣayiṣyati
yakṣayiṣyataḥ
yakṣayiṣyanti
Middle
Singular
Dual
Plural
First
yakṣayiṣye
yakṣayiṣyāvahe
yakṣayiṣyāmahe
Second
yakṣayiṣyase
yakṣayiṣyethe
yakṣayiṣyadhve
Third
yakṣayiṣyate
yakṣayiṣyete
yakṣayiṣyante
Future2
Active
Singular
Dual
Plural
First
yakṣayitāsmi
yakṣayitāsvaḥ
yakṣayitāsmaḥ
Second
yakṣayitāsi
yakṣayitāsthaḥ
yakṣayitāstha
Third
yakṣayitā
yakṣayitārau
yakṣayitāraḥ
Participles
Past Passive Participle
yakṣita
m.
n.
yakṣitā
f.
Past Active Participle
yakṣitavat
m.
n.
yakṣitavatī
f.
Present Active Participle
yakṣayat
m.
n.
yakṣayantī
f.
Present Middle Participle
yakṣayamāṇa
m.
n.
yakṣayamāṇā
f.
Present Passive Participle
yakṣyamāṇa
m.
n.
yakṣyamāṇā
f.
Future Active Participle
yakṣayiṣyat
m.
n.
yakṣayiṣyantī
f.
Future Middle Participle
yakṣayiṣyamāṇa
m.
n.
yakṣayiṣyamāṇā
f.
Future Passive Participle
yakṣayitavya
m.
n.
yakṣayitavyā
f.
Future Passive Participle
yakṣya
m.
n.
yakṣyā
f.
Future Passive Participle
yakṣaṇīya
m.
n.
yakṣaṇīyā
f.
Indeclinable forms
Infinitive
yakṣayitum
Absolutive
yakṣayitvā
Absolutive
-yakṣya
Periphrastic Perfect
yakṣayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024