Declension table of ?yakṣayamāṇa

Deva

NeuterSingularDualPlural
Nominativeyakṣayamāṇam yakṣayamāṇe yakṣayamāṇāni
Vocativeyakṣayamāṇa yakṣayamāṇe yakṣayamāṇāni
Accusativeyakṣayamāṇam yakṣayamāṇe yakṣayamāṇāni
Instrumentalyakṣayamāṇena yakṣayamāṇābhyām yakṣayamāṇaiḥ
Dativeyakṣayamāṇāya yakṣayamāṇābhyām yakṣayamāṇebhyaḥ
Ablativeyakṣayamāṇāt yakṣayamāṇābhyām yakṣayamāṇebhyaḥ
Genitiveyakṣayamāṇasya yakṣayamāṇayoḥ yakṣayamāṇānām
Locativeyakṣayamāṇe yakṣayamāṇayoḥ yakṣayamāṇeṣu

Compound yakṣayamāṇa -

Adverb -yakṣayamāṇam -yakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria