Declension table of ?yakṣita

Deva

NeuterSingularDualPlural
Nominativeyakṣitam yakṣite yakṣitāni
Vocativeyakṣita yakṣite yakṣitāni
Accusativeyakṣitam yakṣite yakṣitāni
Instrumentalyakṣitena yakṣitābhyām yakṣitaiḥ
Dativeyakṣitāya yakṣitābhyām yakṣitebhyaḥ
Ablativeyakṣitāt yakṣitābhyām yakṣitebhyaḥ
Genitiveyakṣitasya yakṣitayoḥ yakṣitānām
Locativeyakṣite yakṣitayoḥ yakṣiteṣu

Compound yakṣita -

Adverb -yakṣitam -yakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria