Declension table of ?yakṣayamāṇa

Deva

MasculineSingularDualPlural
Nominativeyakṣayamāṇaḥ yakṣayamāṇau yakṣayamāṇāḥ
Vocativeyakṣayamāṇa yakṣayamāṇau yakṣayamāṇāḥ
Accusativeyakṣayamāṇam yakṣayamāṇau yakṣayamāṇān
Instrumentalyakṣayamāṇena yakṣayamāṇābhyām yakṣayamāṇaiḥ yakṣayamāṇebhiḥ
Dativeyakṣayamāṇāya yakṣayamāṇābhyām yakṣayamāṇebhyaḥ
Ablativeyakṣayamāṇāt yakṣayamāṇābhyām yakṣayamāṇebhyaḥ
Genitiveyakṣayamāṇasya yakṣayamāṇayoḥ yakṣayamāṇānām
Locativeyakṣayamāṇe yakṣayamāṇayoḥ yakṣayamāṇeṣu

Compound yakṣayamāṇa -

Adverb -yakṣayamāṇam -yakṣayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria