Declension table of ?yakṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeyakṣaṇīyaḥ yakṣaṇīyau yakṣaṇīyāḥ
Vocativeyakṣaṇīya yakṣaṇīyau yakṣaṇīyāḥ
Accusativeyakṣaṇīyam yakṣaṇīyau yakṣaṇīyān
Instrumentalyakṣaṇīyena yakṣaṇīyābhyām yakṣaṇīyaiḥ yakṣaṇīyebhiḥ
Dativeyakṣaṇīyāya yakṣaṇīyābhyām yakṣaṇīyebhyaḥ
Ablativeyakṣaṇīyāt yakṣaṇīyābhyām yakṣaṇīyebhyaḥ
Genitiveyakṣaṇīyasya yakṣaṇīyayoḥ yakṣaṇīyānām
Locativeyakṣaṇīye yakṣaṇīyayoḥ yakṣaṇīyeṣu

Compound yakṣaṇīya -

Adverb -yakṣaṇīyam -yakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria