तिङन्तावली ?यक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमयक्षयति यक्षयतः यक्षयन्ति
मध्यमयक्षयसि यक्षयथः यक्षयथ
उत्तमयक्षयामि यक्षयावः यक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमयक्षयते यक्षयेते यक्षयन्ते
मध्यमयक्षयसे यक्षयेथे यक्षयध्वे
उत्तमयक्षये यक्षयावहे यक्षयामहे


कर्मणिएकद्विबहु
प्रथमयक्ष्यते यक्ष्येते यक्ष्यन्ते
मध्यमयक्ष्यसे यक्ष्येथे यक्ष्यध्वे
उत्तमयक्ष्ये यक्ष्यावहे यक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअयक्षयत् अयक्षयताम् अयक्षयन्
मध्यमअयक्षयः अयक्षयतम् अयक्षयत
उत्तमअयक्षयम् अयक्षयाव अयक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअयक्षयत अयक्षयेताम् अयक्षयन्त
मध्यमअयक्षयथाः अयक्षयेथाम् अयक्षयध्वम्
उत्तमअयक्षये अयक्षयावहि अयक्षयामहि


कर्मणिएकद्विबहु
प्रथमअयक्ष्यत अयक्ष्येताम् अयक्ष्यन्त
मध्यमअयक्ष्यथाः अयक्ष्येथाम् अयक्ष्यध्वम्
उत्तमअयक्ष्ये अयक्ष्यावहि अयक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमयक्षयेत् यक्षयेताम् यक्षयेयुः
मध्यमयक्षयेः यक्षयेतम् यक्षयेत
उत्तमयक्षयेयम् यक्षयेव यक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमयक्षयेत यक्षयेयाताम् यक्षयेरन्
मध्यमयक्षयेथाः यक्षयेयाथाम् यक्षयेध्वम्
उत्तमयक्षयेय यक्षयेवहि यक्षयेमहि


कर्मणिएकद्विबहु
प्रथमयक्ष्येत यक्ष्येयाताम् यक्ष्येरन्
मध्यमयक्ष्येथाः यक्ष्येयाथाम् यक्ष्येध्वम्
उत्तमयक्ष्येय यक्ष्येवहि यक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमयक्षयतु यक्षयताम् यक्षयन्तु
मध्यमयक्षय यक्षयतम् यक्षयत
उत्तमयक्षयाणि यक्षयाव यक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमयक्षयताम् यक्षयेताम् यक्षयन्ताम्
मध्यमयक्षयस्व यक्षयेथाम् यक्षयध्वम्
उत्तमयक्षयै यक्षयावहै यक्षयामहै


कर्मणिएकद्विबहु
प्रथमयक्ष्यताम् यक्ष्येताम् यक्ष्यन्ताम्
मध्यमयक्ष्यस्व यक्ष्येथाम् यक्ष्यध्वम्
उत्तमयक्ष्यै यक्ष्यावहै यक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमयक्षयिष्यति यक्षयिष्यतः यक्षयिष्यन्ति
मध्यमयक्षयिष्यसि यक्षयिष्यथः यक्षयिष्यथ
उत्तमयक्षयिष्यामि यक्षयिष्यावः यक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमयक्षयिष्यते यक्षयिष्येते यक्षयिष्यन्ते
मध्यमयक्षयिष्यसे यक्षयिष्येथे यक्षयिष्यध्वे
उत्तमयक्षयिष्ये यक्षयिष्यावहे यक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमयक्षयिता यक्षयितारौ यक्षयितारः
मध्यमयक्षयितासि यक्षयितास्थः यक्षयितास्थ
उत्तमयक्षयितास्मि यक्षयितास्वः यक्षयितास्मः

कृदन्त

क्त
यक्षित m. n. यक्षिता f.

क्तवतु
यक्षितवत् m. n. यक्षितवती f.

शतृ
यक्षयत् m. n. यक्षयन्ती f.

शानच्
यक्षयमाण m. n. यक्षयमाणा f.

शानच् कर्मणि
यक्ष्यमाण m. n. यक्ष्यमाणा f.

लुडादेश पर
यक्षयिष्यत् m. n. यक्षयिष्यन्ती f.

लुडादेश आत्म
यक्षयिष्यमाण m. n. यक्षयिष्यमाणा f.

तव्य
यक्षयितव्य m. n. यक्षयितव्या f.

यत्
यक्ष्य m. n. यक्ष्या f.

अनीयर्
यक्षणीय m. n. यक्षणीया f.

अव्यय

तुमुन्
यक्षयितुम्

क्त्वा
यक्षयित्वा

ल्यप्
॰यक्ष्य

लिट्
यक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria