Declension table of ?yakṣayiṣyat

Deva

MasculineSingularDualPlural
Nominativeyakṣayiṣyan yakṣayiṣyantau yakṣayiṣyantaḥ
Vocativeyakṣayiṣyan yakṣayiṣyantau yakṣayiṣyantaḥ
Accusativeyakṣayiṣyantam yakṣayiṣyantau yakṣayiṣyataḥ
Instrumentalyakṣayiṣyatā yakṣayiṣyadbhyām yakṣayiṣyadbhiḥ
Dativeyakṣayiṣyate yakṣayiṣyadbhyām yakṣayiṣyadbhyaḥ
Ablativeyakṣayiṣyataḥ yakṣayiṣyadbhyām yakṣayiṣyadbhyaḥ
Genitiveyakṣayiṣyataḥ yakṣayiṣyatoḥ yakṣayiṣyatām
Locativeyakṣayiṣyati yakṣayiṣyatoḥ yakṣayiṣyatsu

Compound yakṣayiṣyat -

Adverb -yakṣayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria