Declension table of ?yakṣayat

Deva

MasculineSingularDualPlural
Nominativeyakṣayan yakṣayantau yakṣayantaḥ
Vocativeyakṣayan yakṣayantau yakṣayantaḥ
Accusativeyakṣayantam yakṣayantau yakṣayataḥ
Instrumentalyakṣayatā yakṣayadbhyām yakṣayadbhiḥ
Dativeyakṣayate yakṣayadbhyām yakṣayadbhyaḥ
Ablativeyakṣayataḥ yakṣayadbhyām yakṣayadbhyaḥ
Genitiveyakṣayataḥ yakṣayatoḥ yakṣayatām
Locativeyakṣayati yakṣayatoḥ yakṣayatsu

Compound yakṣayat -

Adverb -yakṣayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria