Declension table of ?yakṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeyakṣaṇīyam yakṣaṇīye yakṣaṇīyāni
Vocativeyakṣaṇīya yakṣaṇīye yakṣaṇīyāni
Accusativeyakṣaṇīyam yakṣaṇīye yakṣaṇīyāni
Instrumentalyakṣaṇīyena yakṣaṇīyābhyām yakṣaṇīyaiḥ
Dativeyakṣaṇīyāya yakṣaṇīyābhyām yakṣaṇīyebhyaḥ
Ablativeyakṣaṇīyāt yakṣaṇīyābhyām yakṣaṇīyebhyaḥ
Genitiveyakṣaṇīyasya yakṣaṇīyayoḥ yakṣaṇīyānām
Locativeyakṣaṇīye yakṣaṇīyayoḥ yakṣaṇīyeṣu

Compound yakṣaṇīya -

Adverb -yakṣaṇīyam -yakṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria