Declension table of ?yakṣitavat

Deva

MasculineSingularDualPlural
Nominativeyakṣitavān yakṣitavantau yakṣitavantaḥ
Vocativeyakṣitavan yakṣitavantau yakṣitavantaḥ
Accusativeyakṣitavantam yakṣitavantau yakṣitavataḥ
Instrumentalyakṣitavatā yakṣitavadbhyām yakṣitavadbhiḥ
Dativeyakṣitavate yakṣitavadbhyām yakṣitavadbhyaḥ
Ablativeyakṣitavataḥ yakṣitavadbhyām yakṣitavadbhyaḥ
Genitiveyakṣitavataḥ yakṣitavatoḥ yakṣitavatām
Locativeyakṣitavati yakṣitavatoḥ yakṣitavatsu

Compound yakṣitavat -

Adverb -yakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria