Declension table of ?yakṣayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeyakṣayiṣyamāṇam yakṣayiṣyamāṇe yakṣayiṣyamāṇāni
Vocativeyakṣayiṣyamāṇa yakṣayiṣyamāṇe yakṣayiṣyamāṇāni
Accusativeyakṣayiṣyamāṇam yakṣayiṣyamāṇe yakṣayiṣyamāṇāni
Instrumentalyakṣayiṣyamāṇena yakṣayiṣyamāṇābhyām yakṣayiṣyamāṇaiḥ
Dativeyakṣayiṣyamāṇāya yakṣayiṣyamāṇābhyām yakṣayiṣyamāṇebhyaḥ
Ablativeyakṣayiṣyamāṇāt yakṣayiṣyamāṇābhyām yakṣayiṣyamāṇebhyaḥ
Genitiveyakṣayiṣyamāṇasya yakṣayiṣyamāṇayoḥ yakṣayiṣyamāṇānām
Locativeyakṣayiṣyamāṇe yakṣayiṣyamāṇayoḥ yakṣayiṣyamāṇeṣu

Compound yakṣayiṣyamāṇa -

Adverb -yakṣayiṣyamāṇam -yakṣayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria