Declension table of ?yakṣya

Deva

NeuterSingularDualPlural
Nominativeyakṣyam yakṣye yakṣyāṇi
Vocativeyakṣya yakṣye yakṣyāṇi
Accusativeyakṣyam yakṣye yakṣyāṇi
Instrumentalyakṣyeṇa yakṣyābhyām yakṣyaiḥ
Dativeyakṣyāya yakṣyābhyām yakṣyebhyaḥ
Ablativeyakṣyāt yakṣyābhyām yakṣyebhyaḥ
Genitiveyakṣyasya yakṣyayoḥ yakṣyāṇām
Locativeyakṣye yakṣyayoḥ yakṣyeṣu

Compound yakṣya -

Adverb -yakṣyam -yakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria