Declension table of ?yakṣitavat

Deva

NeuterSingularDualPlural
Nominativeyakṣitavat yakṣitavantī yakṣitavatī yakṣitavanti
Vocativeyakṣitavat yakṣitavantī yakṣitavatī yakṣitavanti
Accusativeyakṣitavat yakṣitavantī yakṣitavatī yakṣitavanti
Instrumentalyakṣitavatā yakṣitavadbhyām yakṣitavadbhiḥ
Dativeyakṣitavate yakṣitavadbhyām yakṣitavadbhyaḥ
Ablativeyakṣitavataḥ yakṣitavadbhyām yakṣitavadbhyaḥ
Genitiveyakṣitavataḥ yakṣitavatoḥ yakṣitavatām
Locativeyakṣitavati yakṣitavatoḥ yakṣitavatsu

Adverb -yakṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria