Declension table of ?yakṣayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeyakṣayiṣyantī yakṣayiṣyantyau yakṣayiṣyantyaḥ
Vocativeyakṣayiṣyanti yakṣayiṣyantyau yakṣayiṣyantyaḥ
Accusativeyakṣayiṣyantīm yakṣayiṣyantyau yakṣayiṣyantīḥ
Instrumentalyakṣayiṣyantyā yakṣayiṣyantībhyām yakṣayiṣyantībhiḥ
Dativeyakṣayiṣyantyai yakṣayiṣyantībhyām yakṣayiṣyantībhyaḥ
Ablativeyakṣayiṣyantyāḥ yakṣayiṣyantībhyām yakṣayiṣyantībhyaḥ
Genitiveyakṣayiṣyantyāḥ yakṣayiṣyantyoḥ yakṣayiṣyantīnām
Locativeyakṣayiṣyantyām yakṣayiṣyantyoḥ yakṣayiṣyantīṣu

Compound yakṣayiṣyanti - yakṣayiṣyantī -

Adverb -yakṣayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria