Declension table of ?yakṣita

Deva

MasculineSingularDualPlural
Nominativeyakṣitaḥ yakṣitau yakṣitāḥ
Vocativeyakṣita yakṣitau yakṣitāḥ
Accusativeyakṣitam yakṣitau yakṣitān
Instrumentalyakṣitena yakṣitābhyām yakṣitaiḥ yakṣitebhiḥ
Dativeyakṣitāya yakṣitābhyām yakṣitebhyaḥ
Ablativeyakṣitāt yakṣitābhyām yakṣitebhyaḥ
Genitiveyakṣitasya yakṣitayoḥ yakṣitānām
Locativeyakṣite yakṣitayoḥ yakṣiteṣu

Compound yakṣita -

Adverb -yakṣitam -yakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria