Declension table of ?yakṣayamāṇā

Deva

FeminineSingularDualPlural
Nominativeyakṣayamāṇā yakṣayamāṇe yakṣayamāṇāḥ
Vocativeyakṣayamāṇe yakṣayamāṇe yakṣayamāṇāḥ
Accusativeyakṣayamāṇām yakṣayamāṇe yakṣayamāṇāḥ
Instrumentalyakṣayamāṇayā yakṣayamāṇābhyām yakṣayamāṇābhiḥ
Dativeyakṣayamāṇāyai yakṣayamāṇābhyām yakṣayamāṇābhyaḥ
Ablativeyakṣayamāṇāyāḥ yakṣayamāṇābhyām yakṣayamāṇābhyaḥ
Genitiveyakṣayamāṇāyāḥ yakṣayamāṇayoḥ yakṣayamāṇānām
Locativeyakṣayamāṇāyām yakṣayamāṇayoḥ yakṣayamāṇāsu

Adverb -yakṣayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria