Declension table of ?yakṣayiṣyat

Deva

NeuterSingularDualPlural
Nominativeyakṣayiṣyat yakṣayiṣyantī yakṣayiṣyatī yakṣayiṣyanti
Vocativeyakṣayiṣyat yakṣayiṣyantī yakṣayiṣyatī yakṣayiṣyanti
Accusativeyakṣayiṣyat yakṣayiṣyantī yakṣayiṣyatī yakṣayiṣyanti
Instrumentalyakṣayiṣyatā yakṣayiṣyadbhyām yakṣayiṣyadbhiḥ
Dativeyakṣayiṣyate yakṣayiṣyadbhyām yakṣayiṣyadbhyaḥ
Ablativeyakṣayiṣyataḥ yakṣayiṣyadbhyām yakṣayiṣyadbhyaḥ
Genitiveyakṣayiṣyataḥ yakṣayiṣyatoḥ yakṣayiṣyatām
Locativeyakṣayiṣyati yakṣayiṣyatoḥ yakṣayiṣyatsu

Adverb -yakṣayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria