Declension table of ?yakṣayitavya

Deva

MasculineSingularDualPlural
Nominativeyakṣayitavyaḥ yakṣayitavyau yakṣayitavyāḥ
Vocativeyakṣayitavya yakṣayitavyau yakṣayitavyāḥ
Accusativeyakṣayitavyam yakṣayitavyau yakṣayitavyān
Instrumentalyakṣayitavyena yakṣayitavyābhyām yakṣayitavyaiḥ yakṣayitavyebhiḥ
Dativeyakṣayitavyāya yakṣayitavyābhyām yakṣayitavyebhyaḥ
Ablativeyakṣayitavyāt yakṣayitavyābhyām yakṣayitavyebhyaḥ
Genitiveyakṣayitavyasya yakṣayitavyayoḥ yakṣayitavyānām
Locativeyakṣayitavye yakṣayitavyayoḥ yakṣayitavyeṣu

Compound yakṣayitavya -

Adverb -yakṣayitavyam -yakṣayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria