Conjugation tables of ukṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstukṣāmi ukṣāvaḥ ukṣāmaḥ
Secondukṣasi ukṣathaḥ ukṣatha
Thirdukṣati ukṣataḥ ukṣanti


PassiveSingularDualPlural
Firstukṣye ukṣyāvahe ukṣyāmahe
Secondukṣyase ukṣyethe ukṣyadhve
Thirdukṣyate ukṣyete ukṣyante


Imperfect

ActiveSingularDualPlural
Firstaukṣam aukṣāva aukṣāma
Secondaukṣaḥ aukṣatam aukṣata
Thirdaukṣat aukṣatām aukṣan


PassiveSingularDualPlural
Firstaukṣye aukṣyāvahi aukṣyāmahi
Secondaukṣyathāḥ aukṣyethām aukṣyadhvam
Thirdaukṣyata aukṣyetām aukṣyanta


Optative

ActiveSingularDualPlural
Firstukṣeyam ukṣeva ukṣema
Secondukṣeḥ ukṣetam ukṣeta
Thirdukṣet ukṣetām ukṣeyuḥ


PassiveSingularDualPlural
Firstukṣyeya ukṣyevahi ukṣyemahi
Secondukṣyethāḥ ukṣyeyāthām ukṣyedhvam
Thirdukṣyeta ukṣyeyātām ukṣyeran


Imperative

ActiveSingularDualPlural
Firstukṣāṇi ukṣāva ukṣāma
Secondukṣa ukṣatam ukṣata
Thirdukṣatu ukṣatām ukṣantu


PassiveSingularDualPlural
Firstukṣyai ukṣyāvahai ukṣyāmahai
Secondukṣyasva ukṣyethām ukṣyadhvam
Thirdukṣyatām ukṣyetām ukṣyantām


Future

ActiveSingularDualPlural
Firstukṣiṣyāmi ukṣiṣyāvaḥ ukṣiṣyāmaḥ
Secondukṣiṣyasi ukṣiṣyathaḥ ukṣiṣyatha
Thirdukṣiṣyati ukṣiṣyataḥ ukṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstukṣitāsmi ukṣitāsvaḥ ukṣitāsmaḥ
Secondukṣitāsi ukṣitāsthaḥ ukṣitāstha
Thirdukṣitā ukṣitārau ukṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvokṣa ūkṣiva ūkṣima
Seconduvokṣitha ūkṣathuḥ ūkṣa
Thirduvokṣa ūkṣatuḥ ūkṣuḥ


Aorist

ActiveSingularDualPlural
Firstaukṣiṣam aukṣiṣva aukṣiṣma
Secondaukṣīḥ aukṣiṣṭam aukṣiṣṭa
Thirdaukṣīt aukṣiṣṭām aukṣiṣuḥ


MiddleSingularDualPlural
Firstaukṣiṣi aukṣiṣvahi aukṣiṣmahi
Secondaukṣiṣṭhāḥ aukṣiṣāthām aukṣidhvam
Thirdaukṣiṣṭa aukṣiṣātām aukṣiṣata


Injunctive

ActiveSingularDualPlural
Firstukṣiṣam ukṣiṣva ukṣiṣma
Secondukṣīḥ ukṣiṣṭam ukṣiṣṭa
Thirdukṣīt ukṣiṣṭām ukṣiṣuḥ


MiddleSingularDualPlural
Firstukṣiṣi ukṣiṣvahi ukṣiṣmahi
Secondukṣiṣṭhāḥ ukṣiṣāthām ukṣidhvam
Thirdukṣiṣṭa ukṣiṣātām ukṣiṣata


Benedictive

ActiveSingularDualPlural
Firstukṣyāsam ukṣyāsva ukṣyāsma
Secondukṣyāḥ ukṣyāstam ukṣyāsta
Thirdukṣyāt ukṣyāstām ukṣyāsuḥ

Participles

Past Passive Participle
ukṣita m. n. ukṣitā f.

Past Active Participle
ukṣitavat m. n. ukṣitavatī f.

Present Active Participle
ukṣat m. n. ukṣantī f.

Present Passive Participle
ukṣyamāṇa m. n. ukṣyamāṇā f.

Future Active Participle
ukṣiṣyat m. n. ukṣiṣyantī f.

Future Passive Participle
ukṣitavya m. n. ukṣitavyā f.

Future Passive Participle
ukṣya m. n. ukṣyā f.

Future Passive Participle
ukṣaṇīya m. n. ukṣaṇīyā f.

Perfect Active Participle
ūkṣivas m. n. ūkṣuṣī f.

Indeclinable forms

Infinitive
ukṣitum

Absolutive
ukṣitvā

Absolutive
-ukṣya

Periphrastic Perfect
ukṣām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria