Declension table of ?ukṣita

Deva

NeuterSingularDualPlural
Nominativeukṣitam ukṣite ukṣitāni
Vocativeukṣita ukṣite ukṣitāni
Accusativeukṣitam ukṣite ukṣitāni
Instrumentalukṣitena ukṣitābhyām ukṣitaiḥ
Dativeukṣitāya ukṣitābhyām ukṣitebhyaḥ
Ablativeukṣitāt ukṣitābhyām ukṣitebhyaḥ
Genitiveukṣitasya ukṣitayoḥ ukṣitānām
Locativeukṣite ukṣitayoḥ ukṣiteṣu

Compound ukṣita -

Adverb -ukṣitam -ukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria