Declension table of ?ukṣitavyā

Deva

FeminineSingularDualPlural
Nominativeukṣitavyā ukṣitavye ukṣitavyāḥ
Vocativeukṣitavye ukṣitavye ukṣitavyāḥ
Accusativeukṣitavyām ukṣitavye ukṣitavyāḥ
Instrumentalukṣitavyayā ukṣitavyābhyām ukṣitavyābhiḥ
Dativeukṣitavyāyai ukṣitavyābhyām ukṣitavyābhyaḥ
Ablativeukṣitavyāyāḥ ukṣitavyābhyām ukṣitavyābhyaḥ
Genitiveukṣitavyāyāḥ ukṣitavyayoḥ ukṣitavyānām
Locativeukṣitavyāyām ukṣitavyayoḥ ukṣitavyāsu

Adverb -ukṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria