Declension table of ?ukṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeukṣaṇīyaḥ ukṣaṇīyau ukṣaṇīyāḥ
Vocativeukṣaṇīya ukṣaṇīyau ukṣaṇīyāḥ
Accusativeukṣaṇīyam ukṣaṇīyau ukṣaṇīyān
Instrumentalukṣaṇīyena ukṣaṇīyābhyām ukṣaṇīyaiḥ ukṣaṇīyebhiḥ
Dativeukṣaṇīyāya ukṣaṇīyābhyām ukṣaṇīyebhyaḥ
Ablativeukṣaṇīyāt ukṣaṇīyābhyām ukṣaṇīyebhyaḥ
Genitiveukṣaṇīyasya ukṣaṇīyayoḥ ukṣaṇīyānām
Locativeukṣaṇīye ukṣaṇīyayoḥ ukṣaṇīyeṣu

Compound ukṣaṇīya -

Adverb -ukṣaṇīyam -ukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria