Declension table of ?ukṣitavya

Deva

MasculineSingularDualPlural
Nominativeukṣitavyaḥ ukṣitavyau ukṣitavyāḥ
Vocativeukṣitavya ukṣitavyau ukṣitavyāḥ
Accusativeukṣitavyam ukṣitavyau ukṣitavyān
Instrumentalukṣitavyena ukṣitavyābhyām ukṣitavyaiḥ ukṣitavyebhiḥ
Dativeukṣitavyāya ukṣitavyābhyām ukṣitavyebhyaḥ
Ablativeukṣitavyāt ukṣitavyābhyām ukṣitavyebhyaḥ
Genitiveukṣitavyasya ukṣitavyayoḥ ukṣitavyānām
Locativeukṣitavye ukṣitavyayoḥ ukṣitavyeṣu

Compound ukṣitavya -

Adverb -ukṣitavyam -ukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria