Declension table of ?ūkṣivas

Deva

MasculineSingularDualPlural
Nominativeūkṣivān ūkṣivāṃsau ūkṣivāṃsaḥ
Vocativeūkṣivan ūkṣivāṃsau ūkṣivāṃsaḥ
Accusativeūkṣivāṃsam ūkṣivāṃsau ūkṣuṣaḥ
Instrumentalūkṣuṣā ūkṣivadbhyām ūkṣivadbhiḥ
Dativeūkṣuṣe ūkṣivadbhyām ūkṣivadbhyaḥ
Ablativeūkṣuṣaḥ ūkṣivadbhyām ūkṣivadbhyaḥ
Genitiveūkṣuṣaḥ ūkṣuṣoḥ ūkṣuṣām
Locativeūkṣuṣi ūkṣuṣoḥ ūkṣivatsu

Compound ūkṣivat -

Adverb -ūkṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria