Declension table of ?ukṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeukṣaṇīyam ukṣaṇīye ukṣaṇīyāni
Vocativeukṣaṇīya ukṣaṇīye ukṣaṇīyāni
Accusativeukṣaṇīyam ukṣaṇīye ukṣaṇīyāni
Instrumentalukṣaṇīyena ukṣaṇīyābhyām ukṣaṇīyaiḥ
Dativeukṣaṇīyāya ukṣaṇīyābhyām ukṣaṇīyebhyaḥ
Ablativeukṣaṇīyāt ukṣaṇīyābhyām ukṣaṇīyebhyaḥ
Genitiveukṣaṇīyasya ukṣaṇīyayoḥ ukṣaṇīyānām
Locativeukṣaṇīye ukṣaṇīyayoḥ ukṣaṇīyeṣu

Compound ukṣaṇīya -

Adverb -ukṣaṇīyam -ukṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria