Declension table of ?ukṣantī

Deva

FeminineSingularDualPlural
Nominativeukṣantī ukṣantyau ukṣantyaḥ
Vocativeukṣanti ukṣantyau ukṣantyaḥ
Accusativeukṣantīm ukṣantyau ukṣantīḥ
Instrumentalukṣantyā ukṣantībhyām ukṣantībhiḥ
Dativeukṣantyai ukṣantībhyām ukṣantībhyaḥ
Ablativeukṣantyāḥ ukṣantībhyām ukṣantībhyaḥ
Genitiveukṣantyāḥ ukṣantyoḥ ukṣantīnām
Locativeukṣantyām ukṣantyoḥ ukṣantīṣu

Compound ukṣanti - ukṣantī -

Adverb -ukṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria