Declension table of ?ukṣitavya

Deva

NeuterSingularDualPlural
Nominativeukṣitavyam ukṣitavye ukṣitavyāni
Vocativeukṣitavya ukṣitavye ukṣitavyāni
Accusativeukṣitavyam ukṣitavye ukṣitavyāni
Instrumentalukṣitavyena ukṣitavyābhyām ukṣitavyaiḥ
Dativeukṣitavyāya ukṣitavyābhyām ukṣitavyebhyaḥ
Ablativeukṣitavyāt ukṣitavyābhyām ukṣitavyebhyaḥ
Genitiveukṣitavyasya ukṣitavyayoḥ ukṣitavyānām
Locativeukṣitavye ukṣitavyayoḥ ukṣitavyeṣu

Compound ukṣitavya -

Adverb -ukṣitavyam -ukṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria