तिङन्तावली उक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमउक्षति उक्षतः उक्षन्ति
मध्यमउक्षसि उक्षथः उक्षथ
उत्तमउक्षामि उक्षावः उक्षामः


कर्मणिएकद्विबहु
प्रथमउक्ष्यते उक्ष्येते उक्ष्यन्ते
मध्यमउक्ष्यसे उक्ष्येथे उक्ष्यध्वे
उत्तमउक्ष्ये उक्ष्यावहे उक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔक्षत् औक्षताम् औक्षन्
मध्यमऔक्षः औक्षतम् औक्षत
उत्तमऔक्षम् औक्षाव औक्षाम


कर्मणिएकद्विबहु
प्रथमऔक्ष्यत औक्ष्येताम् औक्ष्यन्त
मध्यमऔक्ष्यथाः औक्ष्येथाम् औक्ष्यध्वम्
उत्तमऔक्ष्ये औक्ष्यावहि औक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमउक्षेत् उक्षेताम् उक्षेयुः
मध्यमउक्षेः उक्षेतम् उक्षेत
उत्तमउक्षेयम् उक्षेव उक्षेम


कर्मणिएकद्विबहु
प्रथमउक्ष्येत उक्ष्येयाताम् उक्ष्येरन्
मध्यमउक्ष्येथाः उक्ष्येयाथाम् उक्ष्येध्वम्
उत्तमउक्ष्येय उक्ष्येवहि उक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमउक्षतु उक्षताम् उक्षन्तु
मध्यमउक्ष उक्षतम् उक्षत
उत्तमउक्षाणि उक्षाव उक्षाम


कर्मणिएकद्विबहु
प्रथमउक्ष्यताम् उक्ष्येताम् उक्ष्यन्ताम्
मध्यमउक्ष्यस्व उक्ष्येथाम् उक्ष्यध्वम्
उत्तमउक्ष्यै उक्ष्यावहै उक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउक्षिष्यति उक्षिष्यतः उक्षिष्यन्ति
मध्यमउक्षिष्यसि उक्षिष्यथः उक्षिष्यथ
उत्तमउक्षिष्यामि उक्षिष्यावः उक्षिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमउक्षिता उक्षितारौ उक्षितारः
मध्यमउक्षितासि उक्षितास्थः उक्षितास्थ
उत्तमउक्षितास्मि उक्षितास्वः उक्षितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोक्ष ऊक्षतुः ऊक्षुः
मध्यमउवोक्षिथ ऊक्षथुः ऊक्ष
उत्तमउवोक्ष ऊक्षिव ऊक्षिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमऔक्षीत् औक्षिष्टाम् औक्षिषुः
मध्यमऔक्षीः औक्षिष्टम् औक्षिष्ट
उत्तमऔक्षिषम् औक्षिष्व औक्षिष्म


आत्मनेपदेएकद्विबहु
प्रथमऔक्षिष्ट औक्षिषाताम् औक्षिषत
मध्यमऔक्षिष्ठाः औक्षिषाथाम् औक्षिध्वम्
उत्तमऔक्षिषि औक्षिष्वहि औक्षिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमउक्षीत् उक्षिष्टाम् उक्षिषुः
मध्यमउक्षीः उक्षिष्टम् उक्षिष्ट
उत्तमउक्षिषम् उक्षिष्व उक्षिष्म


आत्मनेपदेएकद्विबहु
प्रथमउक्षिष्ट उक्षिषाताम् उक्षिषत
मध्यमउक्षिष्ठाः उक्षिषाथाम् उक्षिध्वम्
उत्तमउक्षिषि उक्षिष्वहि उक्षिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउक्ष्यात् उक्ष्यास्ताम् उक्ष्यासुः
मध्यमउक्ष्याः उक्ष्यास्तम् उक्ष्यास्त
उत्तमउक्ष्यासम् उक्ष्यास्व उक्ष्यास्म

कृदन्त

क्त
उक्षित m. n. उक्षिता f.

क्तवतु
उक्षितवत् m. n. उक्षितवती f.

शतृ
उक्षत् m. n. उक्षन्ती f.

शानच् कर्मणि
उक्ष्यमाण m. n. उक्ष्यमाणा f.

लुडादेश पर
उक्षिष्यत् m. n. उक्षिष्यन्ती f.

तव्य
उक्षितव्य m. n. उक्षितव्या f.

यत्
उक्ष्य m. n. उक्ष्या f.

अनीयर्
उक्षणीय m. n. उक्षणीया f.

लिडादेश पर
ऊक्षिवस् m. n. ऊक्षुषी f.

अव्यय

तुमुन्
उक्षितुम्

क्त्वा
उक्षित्वा

ल्यप्
॰उक्ष्य

लिट्
उक्षाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria