Declension table of ?ukṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeukṣyamāṇā ukṣyamāṇe ukṣyamāṇāḥ
Vocativeukṣyamāṇe ukṣyamāṇe ukṣyamāṇāḥ
Accusativeukṣyamāṇām ukṣyamāṇe ukṣyamāṇāḥ
Instrumentalukṣyamāṇayā ukṣyamāṇābhyām ukṣyamāṇābhiḥ
Dativeukṣyamāṇāyai ukṣyamāṇābhyām ukṣyamāṇābhyaḥ
Ablativeukṣyamāṇāyāḥ ukṣyamāṇābhyām ukṣyamāṇābhyaḥ
Genitiveukṣyamāṇāyāḥ ukṣyamāṇayoḥ ukṣyamāṇānām
Locativeukṣyamāṇāyām ukṣyamāṇayoḥ ukṣyamāṇāsu

Adverb -ukṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria