Declension table of ?ukṣitavat

Deva

MasculineSingularDualPlural
Nominativeukṣitavān ukṣitavantau ukṣitavantaḥ
Vocativeukṣitavan ukṣitavantau ukṣitavantaḥ
Accusativeukṣitavantam ukṣitavantau ukṣitavataḥ
Instrumentalukṣitavatā ukṣitavadbhyām ukṣitavadbhiḥ
Dativeukṣitavate ukṣitavadbhyām ukṣitavadbhyaḥ
Ablativeukṣitavataḥ ukṣitavadbhyām ukṣitavadbhyaḥ
Genitiveukṣitavataḥ ukṣitavatoḥ ukṣitavatām
Locativeukṣitavati ukṣitavatoḥ ukṣitavatsu

Compound ukṣitavat -

Adverb -ukṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria