Declension table of ?ukṣiṣyantī

Deva

FeminineSingularDualPlural
Nominativeukṣiṣyantī ukṣiṣyantyau ukṣiṣyantyaḥ
Vocativeukṣiṣyanti ukṣiṣyantyau ukṣiṣyantyaḥ
Accusativeukṣiṣyantīm ukṣiṣyantyau ukṣiṣyantīḥ
Instrumentalukṣiṣyantyā ukṣiṣyantībhyām ukṣiṣyantībhiḥ
Dativeukṣiṣyantyai ukṣiṣyantībhyām ukṣiṣyantībhyaḥ
Ablativeukṣiṣyantyāḥ ukṣiṣyantībhyām ukṣiṣyantībhyaḥ
Genitiveukṣiṣyantyāḥ ukṣiṣyantyoḥ ukṣiṣyantīnām
Locativeukṣiṣyantyām ukṣiṣyantyoḥ ukṣiṣyantīṣu

Compound ukṣiṣyanti - ukṣiṣyantī -

Adverb -ukṣiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria