Declension table of ?ūkṣuṣī

Deva

FeminineSingularDualPlural
Nominativeūkṣuṣī ūkṣuṣyau ūkṣuṣyaḥ
Vocativeūkṣuṣi ūkṣuṣyau ūkṣuṣyaḥ
Accusativeūkṣuṣīm ūkṣuṣyau ūkṣuṣīḥ
Instrumentalūkṣuṣyā ūkṣuṣībhyām ūkṣuṣībhiḥ
Dativeūkṣuṣyai ūkṣuṣībhyām ūkṣuṣībhyaḥ
Ablativeūkṣuṣyāḥ ūkṣuṣībhyām ūkṣuṣībhyaḥ
Genitiveūkṣuṣyāḥ ūkṣuṣyoḥ ūkṣuṣīṇām
Locativeūkṣuṣyām ūkṣuṣyoḥ ūkṣuṣīṣu

Compound ūkṣuṣi - ūkṣuṣī -

Adverb -ūkṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria