Declension table of ?ukṣitavat

Deva

NeuterSingularDualPlural
Nominativeukṣitavat ukṣitavantī ukṣitavatī ukṣitavanti
Vocativeukṣitavat ukṣitavantī ukṣitavatī ukṣitavanti
Accusativeukṣitavat ukṣitavantī ukṣitavatī ukṣitavanti
Instrumentalukṣitavatā ukṣitavadbhyām ukṣitavadbhiḥ
Dativeukṣitavate ukṣitavadbhyām ukṣitavadbhyaḥ
Ablativeukṣitavataḥ ukṣitavadbhyām ukṣitavadbhyaḥ
Genitiveukṣitavataḥ ukṣitavatoḥ ukṣitavatām
Locativeukṣitavati ukṣitavatoḥ ukṣitavatsu

Adverb -ukṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria