Declension table of ?ukṣita

Deva

MasculineSingularDualPlural
Nominativeukṣitaḥ ukṣitau ukṣitāḥ
Vocativeukṣita ukṣitau ukṣitāḥ
Accusativeukṣitam ukṣitau ukṣitān
Instrumentalukṣitena ukṣitābhyām ukṣitaiḥ ukṣitebhiḥ
Dativeukṣitāya ukṣitābhyām ukṣitebhyaḥ
Ablativeukṣitāt ukṣitābhyām ukṣitebhyaḥ
Genitiveukṣitasya ukṣitayoḥ ukṣitānām
Locativeukṣite ukṣitayoḥ ukṣiteṣu

Compound ukṣita -

Adverb -ukṣitam -ukṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria