Declension table of ?ukṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeukṣyamāṇaḥ ukṣyamāṇau ukṣyamāṇāḥ
Vocativeukṣyamāṇa ukṣyamāṇau ukṣyamāṇāḥ
Accusativeukṣyamāṇam ukṣyamāṇau ukṣyamāṇān
Instrumentalukṣyamāṇena ukṣyamāṇābhyām ukṣyamāṇaiḥ ukṣyamāṇebhiḥ
Dativeukṣyamāṇāya ukṣyamāṇābhyām ukṣyamāṇebhyaḥ
Ablativeukṣyamāṇāt ukṣyamāṇābhyām ukṣyamāṇebhyaḥ
Genitiveukṣyamāṇasya ukṣyamāṇayoḥ ukṣyamāṇānām
Locativeukṣyamāṇe ukṣyamāṇayoḥ ukṣyamāṇeṣu

Compound ukṣyamāṇa -

Adverb -ukṣyamāṇam -ukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria