Declension table of ?ukṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeukṣyamāṇam ukṣyamāṇe ukṣyamāṇāni
Vocativeukṣyamāṇa ukṣyamāṇe ukṣyamāṇāni
Accusativeukṣyamāṇam ukṣyamāṇe ukṣyamāṇāni
Instrumentalukṣyamāṇena ukṣyamāṇābhyām ukṣyamāṇaiḥ
Dativeukṣyamāṇāya ukṣyamāṇābhyām ukṣyamāṇebhyaḥ
Ablativeukṣyamāṇāt ukṣyamāṇābhyām ukṣyamāṇebhyaḥ
Genitiveukṣyamāṇasya ukṣyamāṇayoḥ ukṣyamāṇānām
Locativeukṣyamāṇe ukṣyamāṇayoḥ ukṣyamāṇeṣu

Compound ukṣyamāṇa -

Adverb -ukṣyamāṇam -ukṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria