Conjugation tables of tviṣ_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttveṣāmi tveṣāvaḥ tveṣāmaḥ
Secondtveṣasi tveṣathaḥ tveṣatha
Thirdtveṣati tveṣataḥ tveṣanti


MiddleSingularDualPlural
Firsttveṣe tveṣāvahe tveṣāmahe
Secondtveṣase tveṣethe tveṣadhve
Thirdtveṣate tveṣete tveṣante


PassiveSingularDualPlural
Firsttviṣye tviṣyāvahe tviṣyāmahe
Secondtviṣyase tviṣyethe tviṣyadhve
Thirdtviṣyate tviṣyete tviṣyante


Imperfect

ActiveSingularDualPlural
Firstatveṣam atveṣāva atveṣāma
Secondatveṣaḥ atveṣatam atveṣata
Thirdatveṣat atveṣatām atveṣan


MiddleSingularDualPlural
Firstatveṣe atveṣāvahi atveṣāmahi
Secondatveṣathāḥ atveṣethām atveṣadhvam
Thirdatveṣata atveṣetām atveṣanta


PassiveSingularDualPlural
Firstatviṣye atviṣyāvahi atviṣyāmahi
Secondatviṣyathāḥ atviṣyethām atviṣyadhvam
Thirdatviṣyata atviṣyetām atviṣyanta


Optative

ActiveSingularDualPlural
Firsttveṣeyam tveṣeva tveṣema
Secondtveṣeḥ tveṣetam tveṣeta
Thirdtveṣet tveṣetām tveṣeyuḥ


MiddleSingularDualPlural
Firsttveṣeya tveṣevahi tveṣemahi
Secondtveṣethāḥ tveṣeyāthām tveṣedhvam
Thirdtveṣeta tveṣeyātām tveṣeran


PassiveSingularDualPlural
Firsttviṣyeya tviṣyevahi tviṣyemahi
Secondtviṣyethāḥ tviṣyeyāthām tviṣyedhvam
Thirdtviṣyeta tviṣyeyātām tviṣyeran


Imperative

ActiveSingularDualPlural
Firsttveṣāṇi tveṣāva tveṣāma
Secondtveṣa tveṣatam tveṣata
Thirdtveṣatu tveṣatām tveṣantu


MiddleSingularDualPlural
Firsttveṣai tveṣāvahai tveṣāmahai
Secondtveṣasva tveṣethām tveṣadhvam
Thirdtveṣatām tveṣetām tveṣantām


PassiveSingularDualPlural
Firsttviṣyai tviṣyāvahai tviṣyāmahai
Secondtviṣyasva tviṣyethām tviṣyadhvam
Thirdtviṣyatām tviṣyetām tviṣyantām


Future

ActiveSingularDualPlural
Firsttvekṣyāmi tvekṣyāvaḥ tvekṣyāmaḥ
Secondtvekṣyasi tvekṣyathaḥ tvekṣyatha
Thirdtvekṣyati tvekṣyataḥ tvekṣyanti


MiddleSingularDualPlural
Firsttvekṣye tvekṣyāvahe tvekṣyāmahe
Secondtvekṣyase tvekṣyethe tvekṣyadhve
Thirdtvekṣyate tvekṣyete tvekṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttveṣṭāsmi tveṣṭāsvaḥ tveṣṭāsmaḥ
Secondtveṣṭāsi tveṣṭāsthaḥ tveṣṭāstha
Thirdtveṣṭā tveṣṭārau tveṣṭāraḥ


Perfect

ActiveSingularDualPlural
Firsttitveṣa titviṣiva titviṣima
Secondtitveṣitha titviṣathuḥ titviṣa
Thirdtitveṣa titviṣatuḥ titviṣuḥ


MiddleSingularDualPlural
Firsttitviṣe titviṣivahe titviṣimahe
Secondtitviṣiṣe titviṣāthe titviṣidhve
Thirdtitviṣe titviṣāte titviṣire


Aorist

ActiveSingularDualPlural
Firstatitviṣam atitviṣāva atitviṣāma
Secondatitviṣaḥ atitviṣatam atitviṣata
Thirdatitviṣat atitviṣatām atitviṣan


MiddleSingularDualPlural
Firstatitviṣe atitviṣāvahi atitviṣāmahi
Secondatitviṣathāḥ atitviṣethām atitviṣadhvam
Thirdatitviṣata atitviṣetām atitviṣanta


Benedictive

ActiveSingularDualPlural
Firsttviṣyāsam tviṣyāsva tviṣyāsma
Secondtviṣyāḥ tviṣyāstam tviṣyāsta
Thirdtviṣyāt tviṣyāstām tviṣyāsuḥ

Participles

Past Passive Participle
tviṣita m. n. tviṣitā f.

Past Active Participle
tviṣitavat m. n. tviṣitavatī f.

Present Active Participle
tveṣat m. n. tveṣantī f.

Present Middle Participle
tveṣamāṇa m. n. tveṣamāṇā f.

Present Passive Participle
tviṣyamāṇa m. n. tviṣyamāṇā f.

Future Active Participle
tvekṣyat m. n. tvekṣyantī f.

Future Middle Participle
tvekṣyamāṇa m. n. tvekṣyamāṇā f.

Future Passive Participle
tveṣṭavya m. n. tveṣṭavyā f.

Future Passive Participle
tveṣya m. n. tveṣyā f.

Future Passive Participle
tveṣaṇīya m. n. tveṣaṇīyā f.

Perfect Active Participle
titviṣvas m. n. titviṣuṣī f.

Perfect Middle Participle
titviṣāṇa m. n. titviṣāṇā f.

Indeclinable forms

Infinitive
tveṣṭum

Absolutive
tveṣitvā

Absolutive
tviṣitvā

Absolutive
-tviṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria